निघण्टुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघण्टुः, पुं, (निघण्टति शोभते इति । घण्ट- दीप्तौ + “मृगय्वादयश्च ।” उणां । १ । ३८ । इति कुप्रत्ययेन साधुः ।) नामसंग्रहः । इति हेमचन्द्रः । २ । १७२ ॥

"https://sa.wiktionary.org/w/index.php?title=निघण्टुः&oldid=144314" इत्यस्माद् प्रतिप्राप्तम्