निरत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरतम्, त्रि, (नि + रम + क्तः ।) नियुक्तम् । यथा । दानरत्नाकरे देवलः । “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च । षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥” इति व्यवहारतत्त्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरत¦ mfn. (-तः-ता-तं)
1. Engaged or interested in.
2. Attached or devot- ed to. E. नि, and रत occupied.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरत [nirata], a.

Engaged or interested in; स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु Bg.18.45.

Devoted to, fond of, attached to; वनवासनिरतः K.157; मृगया˚ &c.

Pleased, delighted.

Rested, ceased.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरत/ नि-रत तिSee. नि-रम्.

निरत/ नि- mfn. pleased , satisfied , delighting in , attached or devoted to , quite intent upon , deeply engaged in or occupied with( loc. instr. or comp. ) Mn. Var. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निरत&oldid=362429" इत्यस्माद् प्रतिप्राप्तम्