निराश्रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराश्रय¦ त्रि॰ निर्गत आश्रय आधारोऽवलम्बनं वा यस्य।

१ आश्रयरहिते

२ आलम्बनरहिते च
“चित्रं यथाश्रय-मृते स्थाण्वादिभ्यो विना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्” सां॰ का॰
“निराश्रयंमां जगदीश! रक्ष” उद्भटः
“त्यक्त्वा कर्मफलासङ्गंनित्यवृप्तो निराश्रयः” गीता
“निराश्रयः योगक्षेमार्थ-माश्रयणीयरहितः” श्रीधरः।

३ अद्वैतदर्शनेन देहेन्द्रि-याद्यभिमानशून्ये शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराश्रय¦ mfn. (-यः-या-यं) Without refuge, destitute. E. निर्, and आश्रय an asylum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराश्रय/ निर्--आश्रय mfn. shelterless R.

निराश्रय/ निर्--आश्रय mfn. supportless , having or offering no prop or stay , destitute , alone MBh. Ka1v. etc.

निराश्रय/ निर्--आश्रय mfn. not deep( v.l. शय) , lying open Sus3r.

"https://sa.wiktionary.org/w/index.php?title=निराश्रय&oldid=363943" इत्यस्माद् प्रतिप्राप्तम्