निर्ऋति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्ऋतिः [nirṛtiḥ], f.

Decay, destruction, dissolution; विद्याद- लक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम् Mb.1.87.9;5.36.8.

A calamity, evil, bane, adversity; हिंसाया निर्ऋतेर्मृत्यो- र्निरयस्य गुदः स्मृतः Bhāg.2.6.9; सा हि लोकस्य निर्ऋतिः U. 5.3.

An imprecation, a curse.

Death or destruction personified, the goddess of death or destruction, the regent of the south-western quarter; Bhāg. 1.19.4; पाकयज्ञविधानेन यजेत निर्ऋतिं निशि Ms.11.119.

The bottom of the earth.

The asterism Mūla. -m.

Death or genius of death; राज्यकामो मनून् देवान्निर्ऋतिं त्वभि- चरन् यजेत् Bhāg.2.3.9.

N. of one of the 8 Vasus.

N. of a Rudra.

"https://sa.wiktionary.org/w/index.php?title=निर्ऋति&oldid=365044" इत्यस्माद् प्रतिप्राप्तम्