निर्देशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्देशः [nirdēśḥ], 1 Pointing out, showing, indicating.

Order, command, direction; तमशक्यमपाक्रष्टुं निर्देशात् स्वर्गिणः पितुः R.12.17 (v. l. निदेशात्).

Advice, instruction.

Telling, saying, declaring.

Specifying, particularization, specification, specific mention; अयुक्तो$यं निर्देशः Mbh.; ऊँ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः Bg.17.23.

Ascertainment.

Vicinity, proximity.

Description, designation.

Agreement, promise; कृताशं कृत- निर्देशं कृतभक्तं कृतश्रमम् । भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ Mb.13.23.7.

"https://sa.wiktionary.org/w/index.php?title=निर्देशः&oldid=366348" इत्यस्माद् प्रतिप्राप्तम्