निर्धारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धारणम्, क्ली, (निर्धार्य्यते इति । निर् + धृ + णिच् + भावे ल्युट् ।) निश्चयः । निर्धारः । यथा, निर्द्धारणे षष्ट्याः समासो न स्यादिति दुर्गा- दासः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धारण/ निर्- n. ( Var. S3am2k. Pa1n2. Sch. Vop. )taking out or specifying one out of many , particularizing , defining , settling , certainty , ascertainment.

"https://sa.wiktionary.org/w/index.php?title=निर्धारण&oldid=366598" इत्यस्माद् प्रतिप्राप्तम्