निर्धारण
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्धारणम्, क्ली, (निर्धार्य्यते इति । निर् + धृ + णिच् + भावे ल्युट् ।) निश्चयः । निर्धारः । यथा, निर्द्धारणे षष्ट्याः समासो न स्यादिति दुर्गा- दासः ॥
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्धारण/ निर्- n. ( Var. S3am2k. Pa1n2. Sch. Vop. )taking out or specifying one out of many , particularizing , defining , settling , certainty , ascertainment.