निर्बाध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बाध¦ त्रि॰ निर्गता बाधा यस्मात् प्रा॰ ब॰।

१ अप्रतिबन्धे

२ निरुपद्रवे

३ विविक्ते च शब्दार्थचि॰।

४ निष्काश्ये च
“परिमण्डलो ह्येष एकविंशतिनिर्बाध एकविंशो ह्येषबहिष्टान्निर्बाधं बिभर्त्ति रश्मयो वा एतस्य निर्बाधाबाह्यत उवा एतस्य रश्मयः” शत॰ व्रा॰

६ ।

७१ ।


“निर्बा-धम् निर्बाध्यन्ते निःकाश्यन्ते उन्नताः स्वरूपाद्वहिर्निः-सृता भवन्ति” यजु॰ संग्रहव्याख्या।
“परिमण्डल एकविं-शतिनिर्बाधस्तस्योक्तो बन्धुरधस्तान्निर्बाधमुपदधाति रश्मयः” शत॰ ब्रा॰

७ ।

४ ।



१०
“परिमण्डलोवर्तुलाकृतिः एकविंशति-संख्याकैःपुलाकैर्युक्तः। उपधानसमये यथा निर्बाधानाम-धोभागाऽवस्थानं भवति तथा कर्त्तव्यम्” भा॰

५ मज्जभा गभेदे च पु॰
“निर्बाधेनाशनिम्” यजु॰

२५ ।


“निश्चितंवाध्यते शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन”। वेददी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बाध/ निर्--बाध mfn. free from vexation or annoyance Katha1s.

निर्बाध/ निर्- m. a knob , prominence (as that which keeps off or defends ?) TS. S3Br. ( ध-कृ, [prob.] to set aside , remove TS. ; 609706 धत्वn. ib. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बाध पु.
मूठ, उभार (‘रुक्म’-संज्ञक आभूषण का) मा.श्रौ.सू. 6.1.4.1 (चयन); हटाना।

"https://sa.wiktionary.org/w/index.php?title=निर्बाध&oldid=478914" इत्यस्माद् प्रतिप्राप्तम्