निर्वैर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वैर¦ mfn. (-रः-रा-रं) Friendly, without enmity. E. निर् neg. वैर hostility.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वैर/ निर्--वैर n. absence of enmity , Bh. (also रिणTarkas. )

निर्वैर/ निर्--वैर mfn. free from enmity , peaceable , amicable Var. MBh. etc.

निर्वैर/ निर्--वैर m. N. of a hunter Hariv.

"https://sa.wiktionary.org/w/index.php?title=निर्वैर&oldid=500683" इत्यस्माद् प्रतिप्राप्तम्