निवात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवातः, त्रि, (नितरां वाति गच्छत्यत्र । नि + वा + अधिकरणे क्तः ।) आश्रयः । निवासः । (निवृत्तो वातो यस्मिन् ।) अवातः । वातशून्यः । (यथा, रघुवंशे । ३ । १७ । “निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शनात् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥”) शस्त्राभेद्यं वर्म्म । शस्त्रेण न भिद्यते यत् वर्म्म कवचम् । इत्यमरभरतौ । ३ । ३ । ८४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवात वि।

आश्रयः

समानार्थक:विषय,आश्रय,कोटी,निवात,ओकास्

3।3।84।2।1

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते। निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्.।

पदार्थ-विभागः : , द्रव्यम्

निवात वि।

अवातः

समानार्थक:निवात

3।3।84।2।1

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते। निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

निवात वि।

शस्त्राभेद्यः

समानार्थक:निवात

3।3।84।2।1

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते। निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्.।

पदार्थ-विभागः : वस्त्रम्

निवात वि।

वर्मः

समानार्थक:निवात

3।3।84।2।1

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते। निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवात¦ पु॰ निवृत्तो निरुद्धो वा वातोऽस्मात् प्रा॰ ब॰।

१ दृढ-कवचे शस्त्राद्यभेद्यकवचे,

२ आश्रये च अमरः। निवा-(र्वा)त निष्कम्पमिव प्रदीपम्” कुमा॰।
“निर्वा(वा)त-निष्कम्पतया विभाति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवात¦ mfn. (-तः-ता-तं)
1. Well armed, accoutred in strong mail.
2. Secure, safe as in an asylum.
3. Calm, not windy.
4. Unhurt.
5. Protected against the wind. m. (-तः)
1. An asylum, a dwelling, &c.
2. A calm.
3. Strong armour. E. नि neg. वात wind, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवात [nivāta], a. [निवृतो निरुद्धो वा वातो$स्मात्]

Sheltered from the wind, not windy, calm; निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् R.3.17;19.42.

Unhurt, uninjured, unobstructed.

Safe, secure.

Well-armed, accoutred in strong mail; निवातकवचैर्युद्धं पर्व चाजगरं ततः Mb.1.2.53.

Closely woven, without holes; निवातो दृढसंनाहे निर्वाते चाश्रये$पि च Viśva; उपाहितैर्वपुषि निवातवर्मभिः Śi.17.51.

तः A refuge, dwelling, an asylum

An impenetrable coat of mail.

तम् A place sheltered from the wind; निवातनिष्कम्पमिव प्रदीपम् Ku.3.48; Ki.14.37; R.13.52;3.17; यथा दीपो निवातस्थो नेङ्गते Bg.6.19.

Absence of wind, calm, stillness; निवात- स्तिमितां वेलां चन्द्रोदय इवोदधेः (संरम्भं निनाय) R.12.36.

A secure spot.

A strong armour. -Comp. -कवचाःm. (pl.) N. of a tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवात/ नि-वात mf( आ)n. (2. वा)sheltered from the wind , calm MBh. Ka1v. etc.

निवात/ नि-वात n. a place sheltered from the -wwind , absence of -wwind , calm , stillness S3Br. S3rGr2S. MBh. etc. (often ifc. after the word expressing the sheltering object Pa1n2. 6-2 , 8 ).

निवात/ नि-वात mfn. ( वन्; See. 3. अवात)unhurt , uninjured , safe , secure (n. security) VS. AV. S3Br. etc.

निवात/ नि-वात mfn. dense , compact L.

निवात/ नि-वात m. asylum , refuge L.

निवात/ नि-वात m. an impenetrable coat of mail ib.

निवात/ नि-वात m. pl. of a class of दानवs or दैत्यs MBh. R. Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शूर. Br. III. ७१. १३८; वा. ९६. १३६.

"https://sa.wiktionary.org/w/index.php?title=निवात&oldid=431896" इत्यस्माद् प्रतिप्राप्तम्