निश्चित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चित¦ त्रि॰ निर् + चि--कर्मणि क्त।

१ निश्चयज्ञानविषयेअवधारिते
“वेदान्तविज्ञानसुनिश्चितार्थाः” वेदा॰।

२ नदी-भेदे स्त्री
“कौशिकीं निश्चितां कृत्यां निचितां लाहता-रिणीम्” भा॰ भी॰

९ अ॰ नानानद्युक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चित¦ mfn. (-तः-ता-तं)
1. Certain, ascertained, determined, con- cluded.
2. Sentenced, pronounced. n. (-तं) Certainty, conclusion, E. निर् before, चि to collect, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चित [niścita], p. p.

Ascertained, determined, decided, settled, concluded (used actively also); राक्षसानां सहस्राणि राक्षसाधिपनिश्चिताः Rām.6.8.13; अरावणमरामं वा जगदद्येति निश्चितः R.12.83.

Sentenced, pronounced (as a sentence).

तम् Certainty, decision.

Design. -तम्ind. Decidedly, positively, certainly; यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् Bg.5.1. -Comp. -अर्थ a.

One who has formed a certain opinion about.

judging rightly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निश्चित/ निश्- mfn. one who has come to a conclusion or formed a certain opinion , determined to , resolute upon( dat. loc. , अर्थम्ifc. or comp. ) MBh. Ka1v. Sus3r. etc.

निश्चित/ निश्- mfn. ascertained , determined , settled , decided Up. MBh. (superl. -तम) R. etc.

निश्चित/ निश्- n. certainty , decision , resolution , design R.

"https://sa.wiktionary.org/w/index.php?title=निश्चित&oldid=500690" इत्यस्माद् प्रतिप्राप्तम्