निषूदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषूदन नपुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।113।1।3

प्रवासनं परासनं निषूदनं निहिंसनम्. निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम्.।

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषूदनम् [niṣūdanam], Killing, slaughter. -नः A killer; as in बलवृत्रनिषूदनः &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निषूदन/ नि- m. id. MBh. Ragh.

निषूदन/ नि- m. removing , destroying Sus3r.

निषूदन/ नि- n. killing , slaughter W.

"https://sa.wiktionary.org/w/index.php?title=निषूदन&oldid=372816" इत्यस्माद् प्रतिप्राप्तम्