निष्पाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पावः, पुं, (निष्पूयते तुषाद्यपनयनेन शोध्यते इति । निर् + पू + णिच् + घञ् ।) धान्यादीनां निस्तुषीकरणम् । बहुलीकरणम् । तत्पर्य्यायः । पवनम् २ पवः ३ । इत्यमरः । ३ । २ । २४ ॥ पूतीकरणम् ४ । यथा, -- “धान्यादिनिस्तुषीकार्य्यबहुलीकरणादिषु । तथा च पूतीकरणे निष्पावः पवनं पवः ॥” इति शब्दरत्नावली ॥ राजशिम्बीबीजम् । भटवासु इति भृष्टवांसु इति वा हिन्दीभाषा ॥ तत्पर्य्यायगुणाः । “निष्पावो राजशिम्बी स्याद्बल्लकः श्वेतशिम्बिकः । निष्पावो मधुरो रूक्षो विपाकेऽम्लो गुरुः सरः ॥ कषायस्तन्यपित्तास्रमूतवातविबन्धकृत् । विदाह्युष्मो विषश्लेष्मशोथहृच्छुक्रनाशनः ॥” इति भावप्रकाशः ॥ (निष्पूयतेऽनेनेति । करणे घञ् ।) सूर्पवायुः । राजमाषः । (यथा, मार्कण्डेयपुराणे । १५ । २४ । “मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः । चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥”) कडङ्गरः । समीरणः । शिम्बिका । निर्व्विकल्पे, त्रि । इति मेदिनी । वे, ३८ ॥ श्वेतशिम्बी । इति रत्नमाला ॥ (यथा, -- “क्षारातितीक्ष्णोष्णविदाहितैल- निष्पावपिण्याककुलत्थयूषैः ॥” इति माधवकृतरुग्विनिश्चये शूलाधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव पुं।

धान्यादीनाम्_बहुलीकरणम्

समानार्थक:निष्पाव,पवन,पव

3।2।24।1।4

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव¦ पु॰ निष्पूयते तुषाद्यपनयनेन शोध्यतेऽनेन निर् +पू--करणे घञ् षत्वम्।

१ सूर्पादिवायौ तेन हि खलस्थ-धान्यादिकं कडङ्गरादिशून्यं करोति। कर्मणि घञ्।

२ कडङ्गरे (आगडा)

३ राजमाषे (वरवटी)

४ श्वेतशि-म्बीधान्ये

५ निर्विकल्पे त्रि॰ मेदि॰। भावे घञ्।

६ धान्यादीनां वितुषीकरणे अमरः।
“चौरयित्वा तुनिष्पावान् जायते गृहगोलकः” मार्क॰ पु॰

१५ अ॰संज्ञायां कन्। श्वेतशिम्ब्यां राजनि॰
“निष्पावो मधुरोरूक्षो बिपाकेऽम्लो गुरुः सरः। कषायस्त्वल्यपित्ता-अमूत्रवातविबन्धकृत्। विदाह्युष्मविषश्लेष्मशोधहृत् शत्रु-गाशनः” भावप्र॰। ततः सिष्मा॰ अस्त्यर्थे लच्। निष्पावल वितुषीकरणयुक्ते धान्यादौ त्रि॰ गौरा॰ङीष्। निष्पावी शिम्बीभेदे स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव¦ mfn. (-वः-वा-वं) Certain, indubitable. m. (-वः)
1. Winnowing, cleaning corn, &c.
2. Wind, air.
3. The wind of the winnowing sieve or basket.
4. Straw, chaff.
5. A legume, a pod.
6. A sort of pulse, (Phaseolus radiatus.) E. निर् before, पू to purify, aff. करणे घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव [niṣpāva], a. Certain.

वः Winnowing, cleaning corn &c.

The wind caused by the winnowing sieve or basket.

Wind.

A legume, pod.

A kind of pulse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पाव/ निष्- m. id. L.

निष्पाव/ निष्- m. the wind caused by the winnowing sieve L.

निष्पाव/ निष्- m. Dolichos Sinensis or a similar species Bhpr.

निष्पाव/ निष्- m. straw , chaff L.

निष्पाव/ निष्- mfn. = निर्-विकल्पL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eight सौभाग्यम्स्। M. ६०. 8, २७.

"https://sa.wiktionary.org/w/index.php?title=निष्पाव&oldid=431946" इत्यस्माद् प्रतिप्राप्तम्