नीचा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचा¦ अव्य॰ निकृष्टामीं शोभां चिनोति बा॰ डा।

१ नीचैरि-रित्यर्थे

२ नीचे च
“नीचा सन्तमुदनयः” ऋ॰



१३

१२
“नीचा नीचम्” भा॰
“नीचा वर्त्तन्त उपरि” ऋ॰

१० ।

३४

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचा [nīcā], ind. Ved. Low, downward.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचा ind. below , down , downwards RV. AV.

"https://sa.wiktionary.org/w/index.php?title=नीचा&oldid=500702" इत्यस्माद् प्रतिप्राप्तम्