नीरस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरसः, पुं, (नितरां रसो यत्र ।) दाडिमः । इति हारावली ॥ (निर्नास्ति रसो यत्र ।) रसशून्ये, त्रि । यथा, -- “शृङ्गारी चेत् कविः काव्ये जातं रसमयं सगत् । स एव चेदशृङ्गारी नीरसं सर्व्वमेव तत् ॥” इति प्राञ्चः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरस¦ पु॰ निःसार्य्योरसी यस्य निर्गतो रसः शृङ्गारादिर्य-स्माद्वा प्रा॰ ब॰ रलोपे दीर्घः।

१ दाडिमे हारा॰

२ शृ-ङ्गारादिरसादिशून्ये त्रि॰।
“अलब्धफलनीरसं ममविधाय तस्मिञ्जने समागममनोरथं भवतु पञ्चवाणः कृती” विक्रमोर्वशी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरस¦ mfn. (-सः-सा-सं) Dry, withered, insipid, devoid of taste, &c. morally or physically m. (-सः) The pomegranate. E. नी for निर negative or affirmative prefix, and रस juice, flavour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीरस/ नी--रस mf( आ)n. without juice , sapless , dried up , withered(607720 -त्वn. ) Hariv. Ka1v. etc.

नीरस/ नी--रस mf( आ)n. flavourless , tasteless Bhartr2. iii , 16

नीरस/ नी--रस mf( आ)n. insipid , without charm , dull(607722 -ताf. ) Ka1v. Pan5c. Sa1h. etc.

नीरस/ नी--रस m. the pomegranate W.

"https://sa.wiktionary.org/w/index.php?title=नीरस&oldid=377072" इत्यस्माद् प्रतिप्राप्तम्