नीलवर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलवर्ण¦ mfn. (-र्णः-र्णी-र्णं) Blue, of a blue colour. E. नील, and वर्ण colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलवर्ण/ नील--वर्ण mfn. blue-coloured , blue Hit.

नीलवर्ण/ नील--वर्ण m. or n. a radish L.

नीलवर्ण/ नील--वर्ण m. Grewia Asiatica L.

"https://sa.wiktionary.org/w/index.php?title=नीलवर्ण&oldid=500712" इत्यस्माद् प्रतिप्राप्तम्