नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नु, व्य, (नौति नुदति वा । नु नुद वा + यथा- यथं कर्त्तर्य्यादिषु मितद्र्वादित्वात् डुः ।) वितर्कः । (यथा, शाकुन्तले । १ । “निष्कम्पचामरशिखाश्च्युतकर्णभङ्गाः धावन्ति वर्त्मनि तरन्ति नु वाजिनस्ते ॥”) अपमानः । विकरपः । (यथा, महाभारते । ५ । १७५ । ३ । “किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ॥”) अनुनयः । अतीतः । प्रश्वः । (यथा, महा- भारते । ३ । ६३ । १२ । “कथं नु राजंस्तृषितः क्षुधितः श्रमकर्षितः ॥”) हेतुः । अपदेशः । इति मेदिनी । अव्यये, ४१ ॥

नुः, पुं, अनुस्वारः । इति वोपदेवः । यथा, -- “नुवी पूर्ब्बेण सम्बद्धौ मुन्यौ तु परगामिनौ ।” इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नु अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।3।249।1।1

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

नु अव्य।

विकल्पः

समानार्थक:उत,नु,वा

3।3।249।1।1

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नु¦ अव्य॰ नुदति नौति वा नुद--नु--वा मित॰ डु।

१ विकल्पे

२ अनुनये

३ अतीते

४ प्रश्ने

५ हेतौ

६ वितर्के

७ अपमाने

८ आदेशे

९ अनुतापे च मेदि॰
“क्षालितं नु गमितं नु बधू-नाम्” माघः अयञ्चात्रोत्पेक्षाद्योतकः। क्वचित् संशया-लङ्कारद्योतकश्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नु¦ ind.
1. A particle of interrogation;
2. Of discrimination;
3. Of reflexion;
4. Of doubt;
5. Of contempt;
6. Of pretence;
7. Of respect;
8. A particle implying cause or motive: (what, but, how, hum, or either, &c. will in general express it.) E. णुट् to go, or णु praise, &c. aff. डु।

नु¦ m. (-नुः)
1. A weapon.
2. Time.
3. A boat.
4. The nasal mark above the line in neuter nouns, &c. f. (-नुः) Praise, eulogium, panegyric. E. णु to praise, &c. aff. क्किप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नु [nu], ind.

A particle having an interrogative force and implying some 'doubt', or 'uncertainty'; स्वप्नो नु माया नु मतिभ्रमो नु Ś.6.1; अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु Ki.9.7;5.1; 8 53,9.15,54;13.4; Ku.1.46; क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः Śi.1.14; Ś.2.1.

It is very often compounded with the interrogative pronoun and its derivatives in the sense of 'possibly', 'indeed'; किं न्वेतत्स्यात्किमन्यदितो$ थवा Māl.1.17; एतावन्नू 3 इत्येतावद्धीति Bṛi. Up.2.1.14; कथं नु गुणवद्विन्देयं कलत्रम् Dk.; see किंनु also.

Ved. Now, even now.

Now therefore, now then, therefore.

Like, as.

Quickly.

From this time forward. also (-नू) Ved. Alone; नू मर्तो दयते सनिष्यन् Rv.7.1.1.

नु [nu], I. 2 P. (नौति, प्रणौति; नुत; caus. नावयति; desid. नुनूषति)

To praise, extol, commend; सरस्वती तन्मिथुनं नुनाव Ku.7.9; Bk.14.112; see नू.

To roar, cry.

To sound, shout. -II. 1. Ā. (नवते) To go. -Caus. To cause to be drawn into the nose; Charaka.

नु [nu] नू [nū] त [t], (नू) त p. p. Praised, extolled &c.

नुः [nuḥ], f. Praise. -m.

A weapon.

Time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नु ind. (in RV. also नू; esp. at the beginning of a verse , where often = नु+ उ) , now , still , just , at once

नु ind. so now , now then RV. AV. Br. Up.

नु ind. indeed , certainly , surely RV. etc.

नु ind. cf. Pa1n2. 3-2 , 121 Sch. (often connected with other particles , esp. with negatives e.g. नहि नु, " by no means " , नकिर् नु, " no one or nothing at all " , मा नु, " in order that surely not " Page567,2 ; often also घ नु, ह नु, इन् नु, नु कम्etc. [ नू चित्, either " for ever , evermore ; at once , forthwith " or , " never , never more " ; so also नूalone RV. vii , 100 , 1 ] ; with relat. = -cunque or -soever ; sometimes it lays stress upon a preceding word , esp. an interr. pronoun or particle , and is then often connected with खलुRV. etc. ; it is also employed in questions , esp. in sentences of two or more clauses [ cf. Pa1n2. 8-2 , 98 Ka1s3. ] where नुis either always repeated [ S3ak. vi , 9 ] or omitted in the first place [ib. i , 8] or in the second place and further replaced by स्विद्, यदि वाetc. , and strengthened by वा, अथ वाetc. ) [ cf. 1. नव, नूतन, नूनम्; Zd. nu1 ; Gk. ? ; Lat. nun-c ; Germ. nu , nun ; Angl.Sax. nu , nu1 ; Eng. now.]

नु m. a weapon L.

नु m. time L.

नु cl.1 A1. नवते( नौतिwith अप) , to go Naigh. ii , 14 : Caus. नावयति, to move from the place , remove Shad2vBr.

नु or नूcl.2.6. P. ( Dha1t. xxiv , 26 ; xxviii , 104 ) नौति, नुवति, ( pres. also नवते, तिRV. etc. ; p. P. नुवत्, नवत्A1. नवमानRV. ; pf. नुनावKa1v. ; aor. अनूनोत्, अनूषि, षत, अनविष्टRV. ; अनौषित्, अनावित्, अनुवीत्Gr. ; fut. नविष्यति, नुव्; नविता, नुव्ib. ; ind.p. -नुत्य, -नावम्Br. ; inf. लवितुम्v.l. नुव्Bhat2t2. ) , to sound , shout , exult; praise , commend RV. etc. etc. : Pass. नूयतेMBh. etc. : Caus. नावयतिaor. अनूनवत्Gr. : Desid. नुनूषतिib. ; Desid. of Caus. नुनावयिषतिib. : Intens. नोनवीति, नोनुमस्( impf. अनोनवुर्Subj. नवीनोत्; pf. नोनाव, नोनुवुर्RV. ; नोनूयते, नोनोतिGr. ) , to sound loudly , roar , thunder RV.

नु m. praise , eulogium L.

नु Caus. नावयति, to cause to be drawn into the nose Car. (See. 3 नव).

नु ( ifc. )= नौ, a ship BhP.

"https://sa.wiktionary.org/w/index.php?title=नु&oldid=378688" इत्यस्माद् प्रतिप्राप्तम्