नृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ना, [ऋ] पुं, (नयति नीयते वा । नी प्रापणे + “नयतेर्डिच्च ।” उणां २ । १०१ । इति ऋ प्रत्ययः । स च डित् ।) पुरुषः । इत्यमरः । २ । ६ । १ ॥ (यथा, माघः । २ । ४२ । “विधाय वैरं सामर्षे नरोऽरौ य उदासते । प्रक्षिप्योदर्च्चिषं कक्षे शेरते तेऽभिमारुतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृ¦ नये भ्वा॰ प॰ अक॰ अनिट्। नरति अनार्षीत् मनारअणोपदेशत्वात् न णत्वं प्रनरति
“णोपदेशाल्वनर्द-नाटिनाथ्नाध्नन्द्नकक् नृनृतः”।
“नर्द शब्दे नट अवस्य-न्दने चुरादिः नाटीति दीर्घनिर्देशात् अट नृतावितिघटादिर्नेह गृह्यते नाथ्र नाधृ याच्ञादौ टु नदिसमृद्वौ नक्व नाशने नृ नते नृतो गात्रविक्षेपे एतद्भिन्नाणोपदेशाः” इति मनोरमा। भृ नये सेट् इत्यन्ये

नृ¦ पु॰ नी--ऋन् डिच्च।

१ मनुष्ये

२ पुरुषे च अमरः। ना नरौनरः नृन् नुः नणां नृणाम्।
“नृणाभेकोगम्यस्त्वमसिषयसामर्णव इव” पुष्पदन्तस्त्रीत्रम्।
“अन्ये कृतयुगे नॄणांयुगह्लासानुरूपतः” मनुः।

३ नेतरि त्रि॰

४ गङ्कौ पु॰। मनुष्यजातौ स्त्रियां ङीष् वृद्धो नारी
“नारीणामनु-कृचमाचरसि चेज्जानासि” सा॰ द॰।

नृ¦ नीतौ क्र्यादि॰ प्वादि॰ पर॰ सक॰ सेट्। नृणाति अना-रीत् अणोपदेशत्वान्न णत्वम् कविकल्पद्रुमः पाणिनि-मते नृ न ये इति ह्रस्वान्तएव पाठः। तस्यैव णोपदेशपर्युदासता।

नृ¦ नये भ्वा॰ पर॰ सक॰ सेट्। नरति अनारीत्। घटा॰ णिच् नरयति। न णत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृ¦ r. 1st cl. (नरति) 5th cl. (नृणाति) To lead, to conduct, to guide; phy- sically or morally. भ्वा० प० अक० अनिट् |

नृ¦ n. (-ना)
1. Man, individually or collectively, a man, mankind.
2. A piece at chess, &c.
3. A gnomon. E. णी to guide or gain, aff. दृन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृ [nṛ], [नी-ऋन् डिच्च; cf. Uṇ.2.11.] (Nom. sing. ना, gen. pl. नृणाम् or नॄणाम्)

A man, a person whether male or female; Ms.3.81;4.61;7.61; नॄन् प्रशंसत्यजस्रं यो घण्टाताडोरुणोदये 1.33.

Mankind.

A piece at chess.

The pin of a sun-dial.

A masculine word; संधिर्ना विग्रहो यानम् Ak.

A leader. -Comp. -अस्थि- मालिन् m. an epithet of Śiva. -कपालम् man's skull.-कलेवरः a dead human body. -कारः manly deed, heroism. -केसरिन् m. 'man-lion', Viṣṇu in his Narasimha incarnation; cf. नरसिंह. -चक्षस् a. Ved.

seeing or observing men.

leading or guiding men; अस्तभ्नात् सिन्धुमर्णवं नृचक्षाः Rv.3.53.9. (-m.)

a god.

a demon, goblin. -जग्ध a. a man-eater; ......नृजग्धो माल्यधारयः Bk.5.38. -जलम् human urine. -दुर्गः a fort protected by army on all sides; Ms.7.7. -देवः a king. -धर्मन् m. an epithet of Kubera. -नमन a. to be saluted by men (as gods). -पः [नॄन् पाति रक्षति, पा-क] a ruler of men, king, sovereign; चतुर्योजनपर्यन्तमधिकारो नृपस्य च Brav. P. (श्रीकृष्णजन्मखण्डे). ˚अंशः

royal portion of revenue, i. e. a sixth, eighth &c. part of grain; काले नृपाशं विहितं ददद्भिः Bk.2.14.

a prince. ˚अङ्गनम् (णम्) a royal court. ˚अध्वरः N. of a sacrifice (Rājasūya) performed by an emperor or lord paramount, in which all the offices are performed by tributary princes. ˚आत्मजः a prince, crown-prince. ˚आभीरम्, ˚मानम् music played at the royal meals. ˚आमयः consumption. ˚आसनम् 'royal-seat', a throne, the chair of state. ˚गृहम् a royal palace. ˚द्रुमः N. of some trees (Mār. बाहवा, रांजणी). ˚नीतिः f. politics, royal policy, state-craft; वेश्याङगनेव नृपनीतिरनेकरूपा Bh.2.47. ˚प्रियः the mango tree. ˚लक्ष्मन् n., लिङ्गम् a royal symbol, an emblem of royalty, any one of the royal insignia; particularly, the white umbrella. ˚लिङ्गधर a.

assuming the insignia of royalty.

assuming the royal insignia (as a disguise). ˚वल्लभः

the friend or favourite of a king.

a kind of mango. (-भा) a queen. ˚शासनम् a royal grant or edict. ˚संश्रय a. seeking the protection of a king. ˚सुता the musk-rat. ˚सभम्, सभा an assembly of kings.

पः, पतिः, पालः a king; जाताभिषङ्गो नृपतिः R.2.3; विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन Subhāṣ.

N. of Kubera.

Kṣatriya. ˚पथः a royal or main road. ˚संश्रयः

royal support; नृपसंश्रयमिष्यते जनैः Pt.

service of princes.

पशुः a beast in the form of a man, a brute of a man; वचस्पस्याकर्ण्य श्रवणसुभगं पण्डितपतेरधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः Bv.4.38.

a man serving as a sacrificial victim. -पाय्यम् a large edifice, hall. -पीतिः f. Ved. protection of men. -मिथुनम् the sign Gemini (twins) of the zodiac. -मेध a human sacrifice. -यज्ञः 'the sacrifice to be offered to men', hospitality, reception of guests (one of the five daily Yajñas; see पञ्चयज्ञ).-युग्मम् = नृमिथुन q. v. -लोकः the world of mortals, the earth. -वराहः Viṣṇu in the boar-incarnation. -वाहनः an epithet of Kubera. -वाह्यम् a palanquin. -वेष्टनः N. of Śiva. -शंस a. A vile and cruel man; इतरेषु तु शिष्टेषु नृशंसानृतवादिनम् Ms. -शृङ्गम् 'man's horn'; i. e. an impossibility. -सदनम् (नृषदनम्) the hall of sacrifice.-सद् (षद्) m. the Supreme Being. -f. intellect (बुद्धि); सुरेतसादः पुनराविश्य चष्टे हंसं गृध्राणं नृषदिं गिरामिमः Bhāg. 5.8.14; -a. sitting or dwelling among men.

सिंहः, हरिः 'a lion-like man' a chief among men, an eminent or distinguished man.

Viṣṇu in his fourth incarnation; अस्त्राण्यमोघमहिमानि निरूपितानि नो पस्पृशुर्नृहरिदास- मिवासुराणि Bhāg.1.15.16; cf. नरसिंह.

a particular mode of sexual enjoyment. ˚चतुर्दशी fourteenth day of the bright half of Vaiśākha. ˚द्वादशी the twelfth day of the light half of Phālguna. ˚पुराणम् N. of an उपपुराण. -सेनम्, -सेना an army of men. -सोमः an illustrious man, great man; सोमोद्भवाया सरितो नृसोमः R.5.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृ m. ( acc. नरम्dat. नरेgen. abl. नरस्, loc. नरि; du. नरा, नरौ; pl. nom. voc. नरस्acc. नॄन्[may also stand for other cases ; for the final , न्before प्See. Pa1n2. 8-3 , 10 ] instr. नृभिस्, or नृभिस्; dat. abl. नृभ्यor नृभ्यस्loc. नृषुor नृषु[ vi , 1 , 184 ] gen. नराम्. नृणाम्or नॄणाम्[vi , 4 , 6]) a man , hero (used also of gods) , person

नृ m. mankind , people (mostly pl. ) RV. etc.

नृ m. (in gram.) a masculine word( nom. ना) L.

नृ m. the pin or gnomon of a sun-dial Col.

नृ m. a piece at chess W. [ cf. नर; Zd. nar ; Gk. ? , stem -vep ; Old Lat. nero , st. nero1n , Lat. Nero.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nṛ. See Nara.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=नृ&oldid=500717" इत्यस्माद् प्रतिप्राप्तम्