नेत्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्री, स्त्री, (नीयतेऽनयेति । नी + “दाम्नी- शसेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् । षित्वात् ङीष् ।) लक्ष्मीः । नाडी । इति शब्द- रत्नावली ॥ नदी । इति मेदिनी । रे, ५४ ॥ (नयतीति । नी + तृच् + ङीप् ।) प्रापण- कर्त्री ॥ (शिक्षयित्री । इति नीलकण्ठः ॥ यथा, महाभारते । ५ । १३६ । १३ । “यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्री¦ स्त्री नी--ष्ट्रन् ङीष्।

१ लक्ष्म्यां

२ नाड्यां च शब्दर॰।

३ नद्यां मेदि॰। नी--तृन् स्त्रियां ङीप्।

४ प्रापयित्र्यांस्त्रियां स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्री [nētrī], 1 A river.

A female leader.

An epithet of Lakṣmī.

An artery, a vein.

नेत्री [nētrī], See under नेतृ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्री f. a female leader (with gen. or ifc. ) RV. TS. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=नेत्री&oldid=401698" इत्यस्माद् प्रतिप्राप्तम्