नैकृतिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैकृतिक¦ त्रि॰ निकृत्या परापकारेण जीवति निकृत्या नि-वुरतया चरति वा निकृति + ठक्। स्वस्मिन्नुपकारित्व[Page4148-b+ 38] भ्रममुत्पाद्य परवृत्तिच्छेदनेन

१ स्वार्थपरे

२ शाठ्येन चा-रिणि च
“अधोदृष्टिर्मैकृतिकः स्वार्थसाधनतत्परः” मनुः
“न नास्तिको नैकृतिकोऽथ वापि” हरिवं॰

१५

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैकृतिक¦ mfn. (-कः-की-कं)
1. Morose, harsh-spoken.
2. Wicked, bad. E. निकृति, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैकृतिक [naikṛtika], a. (-की f.)

Dishonest, false (or perhaps cruel); अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः Ms.4.196; Bg. 18.28.

Low, vile, wicked; Rām.4.17.43.

Morose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैकृतिक/ नै--कृतिक ( Mn. MBh. etc. ) mfn. dishonest , fallacious , low , vile.

"https://sa.wiktionary.org/w/index.php?title=नैकृतिक&oldid=402161" इत्यस्माद् प्रतिप्राप्तम्