नैधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैधन¦ न॰ निधनमेव स्वार्थे अण्।

१ निधने मरणे

२ लग्नापेक्षया अष्टमस्थाने च
“शुद्धैर्द्वादशकेन्द्रनैधनगृहैः पा-पैस्त्रिषष्ठायगैः” वृ॰ सं॰

९८

८ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैधन [naidhana], a. (-नी f.) Liable to death or destruction, perishable. -नम् (In astrol.) The eighth house (i. e. the house of death).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैधन/ नै--धन mfn. (fr. 2. नि-धन)subject to death , perishable , deadly , funereal , final Hariv. R. etc.

नैधन/ नै--धन mfn. (in astrol. with or sc. गृह)the 8th house , the house of death Var.

"https://sa.wiktionary.org/w/index.php?title=नैधन&oldid=402302" इत्यस्माद् प्रतिप्राप्तम्