नैपाली

विकिशब्दकोशः तः

नैपालीफैसबृकहर

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपाली, स्त्री, (नेपाले भवा इत्यण् ङीप् च ।) नवमल्लिका । (नेवारि इति लोके । यथास्याः पर्य्यायः । “नैपाली कथिता तज्ज्ञैः सप्तला नवमल्लिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मनःशिला । (अस्याः पर्य्यायो यथा, -- “मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका । नैपाली कुनटी गोला शिलादिव्यौषधिः स्मृता ॥” इति भाप्रकाशः । १ । १ ॥) शेफालिका । इति मेदिनी । ले, १०४ ॥ नीली । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपाली स्त्री।

मनःशिला

समानार्थक:मनःशिला,मनोगुप्ता,मनोह्वा,नागजिह्विका,नैपाली,कुनटी,गोला

2।9।108।2।1

मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका। नैपाली कुनटी गोला यवक्षारो यवाग्रजः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपाली f. red arsenic Madanav. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=नैपाली&oldid=507092" इत्यस्माद् प्रतिप्राप्तम्