नैपुण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपुण्यम्, क्ली, (निपुणस्य भावः कर्म्म वा । “गुण- वचनब्राह्मणादिभ्यः कर्म्मणि च ।” ५ । १ । १२४ । इति ष्यञ् ।) निपुणता । निपुणस्य भाव इत्यर्थे ष्ण्यप्रत्ययनिष्पन्नम् । यथा, -- “अशक्यः सहसा राजन् भावो बोद्धुं परस्य वै । अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥” इति रामायणे लङ्काकाण्डे १७ सर्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपुण्य¦ न॰ निपुणस्य भाकः कर्म वा ब्राह्मणा॰ ष्यञ्।

१ नि-पुणत्वे

२ निपुणकर्मणि च।
“धर्मनैपुण्यकामानां पूति-गन्धे च सर्वदा” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपुण्य¦ n. (-ण्यं) Dexterity, cleverness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपुण्य/ नै--पुण्य n. (See. g. ब्राह्मणा-दि)dexterity , experience in( gen. or comp. ) , skill or anything which requires skill

नैपुण्य/ नै--पुण्य n. completeness , totality(612345.1 येनind. totally , exactly) Mn. MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=नैपुण्य&oldid=402363" इत्यस्माद् प्रतिप्राप्तम्