नैर्मल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैर्मल्य¦ न॰ निर्मलस्य भावः ष्यञ्। निर्मलत्वे

१ स्वच्छत्वे।
“विषयेष्वतिसंरागो मानसो मल उच्यते। तेष्वेव हिविरागस्तु नैर्मल्यं समुदाहृतम्” इत्युक्ते

२ विषयवैराग्येच
“शशाङ्कस्येव ते कोपं नैर्मल्यं प्रापयिष्यति” भा॰ द्रो॰

२०

० अ॰
“वाक्यार्थः शब्दोच्चारणमात्रेण वेद्यः एष(व्यङ्ग्यार्थः) तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैर्मल्य¦ n. (-ल्यं) Cleanness, purity. E. निर्मल, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैर्मल्यम् [nairmalyam], Cleanness, purity, spotlessness (physical as well as moral).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैर्मल्य/ नैर्--मल्य n. stainlessness( lit. and fig. ) , purity MBh. S3atr.

"https://sa.wiktionary.org/w/index.php?title=नैर्मल्य&oldid=402685" इत्यस्माद् प्रतिप्राप्तम्