पञ्चत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चत्वम्, क्ली, (पञ्चानां क्षित्यादिभूतानां भावः ।) मरणम् । पञ्चानां भावः । इति हेमचन्द्रः ॥ (“पञ्चधासम्भृतः कायो यदि पञ्चत्वमामतः । पञ्चभिः स्वशरीरोत्थैस्तत्र का परिवेदना” ॥ तथा, भागवते । १ । १५ । ४१ । “मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चत्व¦ न॰ पञ्चानां गावः तद्भावापत्तिः।

१ पञ्चभूतानामारम्भ-कसंयोगनाशात् स्वभावप्राप्तौ

२ तदुपलक्षिते मरणे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चत्व¦ n. (-त्वं)
1. Death.
2. The sate or being of five.
3. The co-existence of the five elements.
4. An aggregate, &c. of five. E. पञ्च five, and त्व aff.; see पञ्चता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चत्व/ पञ्च--त्व n. fivefoldness

पञ्चत्व/ पञ्च--त्व n. the 5 elements BhP.

पञ्चत्व/ पञ्च--त्व n. dissolution , death( पञ्च-त्वंगतmfn. dead Hit. ; See. 613662 -ताf. ) Ya1jn5. R. Var. etc.

"https://sa.wiktionary.org/w/index.php?title=पञ्चत्व&oldid=407199" इत्यस्माद् प्रतिप्राप्तम्