पञ्जरः

विकिशब्दकोशः तः

संस्कृतभाषा[सम्पाद्यताम्]

पञ्जरः
  • पिञ्जरः, वीतंसः, कुलायिका, पक्षिशाला, शालारं, कारा, कारागारं, कारवेश्म, बन्धनगृहम्।

अर्थः[सम्पाद्यताम्]

  • पञ्जरः नाम पक्षिशाला।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • पञ्जरम् - Cage.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಪಂಜರ
  • तेलुगु - పంజరము.
  • हिन्दी - कारागार, खटोल, कठघरा, केज, उत्थापक,

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जरः, पुं, (पञ्ज्यते रुध्यते आत्मा यस्मिन् । पजि- रोधे + अरन् ।) शरीरम् । इति त्रिकाण्ड- शेषः ॥ (यथा, हठयोगदीपिकायाम् । ४ । १८ । “द्वासप्ततिसहस्राणि नाडीद्बाराणि पञ्जरे । सुषुम्ना शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः ॥” “पञ्जरे पञ्जरवच्छिरास्थिभिर्बद्धे शरीरे ।” इति तट्टीका ॥) देहास्थिसमूहः । तत्पर्य्यायः । कङ्कालः २ देहबन्धास्थि ३ । इति जटाधरः ॥ कलियुगम् । गवां नीराजनाविधिः । इति सार- स्वताभिधानम् ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्जरः&oldid=506786" इत्यस्माद् प्रतिप्राप्तम्