पटच्चर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटच्चरम्, क्ली, (भूतपूर्ब्बं पटत् । भूतपूर्ब्बे चरट । यद्वा पटदित्यव्यक्तं शब्दं चरतीति । पटत् + चर + अच् ।) जीर्णबस्त्रम् । इत्यमरः । २ । ६ । ११५ ॥ (पट्यते आवेष्ट्यते इति । पट् + बाहुलकात् अत् । पटदिव चरति यः । चर् + अच् ।) चौरे पुं इत्यमरटीकायां रमानाथः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटच्चर नपुं।

जीर्णवस्त्रम्

समानार्थक:पटच्चर,जीर्णवस्त्र

2।6।115।1।1

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

अवयव : जीर्णवस्त्रखण्डः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटच्चर¦ न॰ पट्यते आवेष्ट्यते पट--अति, भूतपूर्वं पटत् पटत् +चरट्।

१ जीर्णवस्त्रे। पटदिव वेष्टित इव चरति चर--अच्।

२ चौरे पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटच्चर¦ n. (-रं) Old cloth. m. (-रः) A thief. E. पटत् imitative sound, and चर going. पटदिव वेष्टित इव चरति चर-अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटच्चरः [paṭaccarḥ], A thief; cf. पाटच्चर; तथैवापरमत्स्यांश्च व्यजयत् स पटच्चरान् Mb.2.31.4. -रम् Old or ragged clothes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटच्चर/ पटच्-चर m. (fr. next + चर?) a thief or robber MBh. ( Ni1lak. " a class of असुरs ")

पटच्चर/ पटच्-चर m. pl. N. of a people MBh.

पटच्चर/ पटच्-चर n. old or ragged clothes , a worn garment Ka1d. Ba1lar.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṭaccara  : m. (pl.): Name of a Janapada and its people; also called Rāṣṭra.


A. Location: Mentioned among the Rāṣṭras or Janapadas situated around Kurus (rāṣṭrāṇi…janapadā…paritaḥ kurūn/…śūrasenāḥ paṭaccarāḥ) 4. 1. 8, 9; mentioned among those people who, afraid of Jarāsandha, had fled to the south from the north (pataccarāḥ/… tathottarāṁ diśaṁ cāpi parityajya bhayārditāḥ…dakṣiṇāṁ diśam āśritāḥ//) 2. 13. 25, 27; Sahadeva subjugated Paṭaccaras south of Indraprastha (prayayu dakṣiṇāṁ diśam 2. 28. 1; also 2. 23. 9; see below Epic events No. 1).


B. Description: Pleasing (ramaṇīya) 4. 1. 8; (ramya) 4. 1. 9; having ample food (bahvanna) 4. 1. 9; protected (gupta) 4. 1. 8.


C. Epic events;

(1) Sahadeva, in his expedition to the south before the Rājasūya, defeated Paṭaccaras (vyajayat sa paṭaccarān) 2. 28. 4;

(2) On the second day of the war, Yudhiṣṭhira along with Paṭaccara and other warriors formed the ‘back’ (pṛṣṭham) of the Krauñcāruṇa (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas 6. 46. 47.


D. They figure in the characterization of a king: A certain king (not named) in the Pāṇdava army, is referred to as ‘killer of the Paṭaccaras’; he was driven by parrot-coloured horses (taṁ paṭaccarahantāraṁ śukavarṇāvahan ḥayāḥ) 7. 22. 53; (taṁ paṭaccarahantāram) 7. 24. 32.


_______________________________
*2nd word in left half of page p762_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṭaccara  : m. (pl.): Name of a Janapada and its people; also called Rāṣṭra.


A. Location: Mentioned among the Rāṣṭras or Janapadas situated around Kurus (rāṣṭrāṇi…janapadā…paritaḥ kurūn/…śūrasenāḥ paṭaccarāḥ) 4. 1. 8, 9; mentioned among those people who, afraid of Jarāsandha, had fled to the south from the north (pataccarāḥ/… tathottarāṁ diśaṁ cāpi parityajya bhayārditāḥ…dakṣiṇāṁ diśam āśritāḥ//) 2. 13. 25, 27; Sahadeva subjugated Paṭaccaras south of Indraprastha (prayayu dakṣiṇāṁ diśam 2. 28. 1; also 2. 23. 9; see below Epic events No. 1).


B. Description: Pleasing (ramaṇīya) 4. 1. 8; (ramya) 4. 1. 9; having ample food (bahvanna) 4. 1. 9; protected (gupta) 4. 1. 8.


C. Epic events;

(1) Sahadeva, in his expedition to the south before the Rājasūya, defeated Paṭaccaras (vyajayat sa paṭaccarān) 2. 28. 4;

(2) On the second day of the war, Yudhiṣṭhira along with Paṭaccara and other warriors formed the ‘back’ (pṛṣṭham) of the Krauñcāruṇa (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas 6. 46. 47.


D. They figure in the characterization of a king: A certain king (not named) in the Pāṇdava army, is referred to as ‘killer of the Paṭaccaras’; he was driven by parrot-coloured horses (taṁ paṭaccarahantāraṁ śukavarṇāvahan ḥayāḥ) 7. 22. 53; (taṁ paṭaccarahantāram) 7. 24. 32.


_______________________________
*2nd word in left half of page p762_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पटच्चर&oldid=445661" इत्यस्माद् प्रतिप्राप्तम्