पतत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतत्रिन् पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।33।1।1

पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः। नगौकोवाजिविकिरविविष्किरपतत्रयः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतत्रिन्¦ m. (-त्री)
1. A bird.
2. An arrow.
3. A horse. E. पतत्र a wing, इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतत्रिन् [patatrin], m.

A bird; दयिता द्वन्द्वचरं पतत्रिणम् (पुनरेति) R.8.56;9,27;11.11;12.48; Ku.5.4.

An arrow; अभिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः Mb.3.287.22.

A horse; esp. in Aśvamedha sacrifice; पतत्रिणा तदा सार्धम् Rām.1.14.34; पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः 36.-n. (dual) Ved. Day and night; मामिमे पतत्रिणी वि दुग्धाम् Rv.1.158.4. -Comp. -केतनः an epithet of Viṣṇu.-राजः, -वरः N. of Garuḍa; Mb.7.16.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पतत्रिन् mfn. winged , feathered , flying (also applied to अग्नि, the vehicle of the अश्विन्s etc. ) RV. AV. VS. Up. etc.

पतत्रिन् m. a bird AV. etc.

पतत्रिन् m. a horse , ( esp. ) the -hhorse in the अश्व-मेधsacrifice R. i , 13 , 36

पतत्रिन् m. an arrow MBh. iii , 16430

पतत्रिन् m. a partic. fire TS.

पतत्रिन् n. du. day and night RV. i , 158. 4.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Patatrin denotes a ‘flying creature’ generally in the Aitareya Upaniṣad,[१] or more particularly a ‘bird’ in the Atharvaveda.[२]

  1. iii. 3, 3.
  2. viii. 7, 24;
    x. 10, 14;
    xiv. 2, 44.
"https://sa.wiktionary.org/w/index.php?title=पतत्रिन्&oldid=473837" इत्यस्माद् प्रतिप्राप्तम्