पत्तन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तनम्, क्ली, (पतन्ति गच्छन्ति जना यस्मिन् । पत ऌ गतौ + “वीपतिभ्यां तनन् ।” उणां ३ । १५० । इति तनन् ।) नगरम् । इत्यमरः । २ । २ । १० ॥ (यथा, भागवते । ७ । २ । १४ । “पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् । खेटखर्व्वटघोषांश्च ददहुः पत्तनानि च ॥”) महती पुरी । इति श्रीधरस्वामी ॥ मृदङ्गः । इति हारावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तन नपुं।

नगरम्

समानार्थक:पुर्,पुरी,नगरी,पत्तन,पुटभेदन,स्थानीय,निगम,भोगवती,पुर,मन्दिर

2।2।1।1।4

पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम्. स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्.।

अवयव : मूलनगरादन्यनगरम्,नगरद्वारम्

 : कुबेरपुरी, मूलनगरादन्यनगरम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तन¦ न॰ पतत्यत्र बा॰ आघारे तन।

१ नगरे महापु-र्य्याम् अमरः

२ मृदङ्गे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तन¦ n. (-नं)
1. A town, a city.
2. A sort of drum. E. पत् to go, तनन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तनम् [pattanam], 1 A town, city (opp. ग्राम); पत्तने विद्यमाने$पि ग्रामे रत्नपरीक्षा M.1; एको वासः पत्तने वा वने वा Bh.3.12.

A musical instrument, मृदङ्ग.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तन m. pl. N. of a people VP.

पत्तन n. ( ifc. f( आ). )a town , city MBh. Ka1v. etc. (See. धर्म-and पट्टण).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pattana  : nt.: Name of a city (?)

One of the kings who came for Draupadī's svayaṁvara is called Pattanādhipati (ruler of Pattana) (pattanādhipatis tathā) 1. 177. 12.


_______________________________
*3rd word in left half of page p542_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pattana  : nt.: Name of a city (?)

One of the kings who came for Draupadī's svayaṁvara is called Pattanādhipati (ruler of Pattana) (pattanādhipatis tathā) 1. 177. 12.


_______________________________
*3rd word in left half of page p542_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पत्तन&oldid=445662" इत्यस्माद् प्रतिप्राप्तम्