पत्तनम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तनम्, क्ली, (पतन्ति गच्छन्ति जना यस्मिन् । पत ऌ गतौ + “वीपतिभ्यां तनन् ।” उणां ३ । १५० । इति तनन् ।) नगरम् । इत्यमरः । २ । २ । १० ॥ (यथा, भागवते । ७ । २ । १४ । “पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् । खेटखर्व्वटघोषांश्च ददहुः पत्तनानि च ॥”) महती पुरी । इति श्रीधरस्वामी ॥ मृदङ्गः । इति हारावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत्तनम् [pattanam], 1 A town, city (opp. ग्राम); पत्तने विद्यमाने$पि ग्रामे रत्नपरीक्षा M.1; एको वासः पत्तने वा वने वा Bh.3.12.

A musical instrument, मृदङ्ग.

"https://sa.wiktionary.org/w/index.php?title=पत्तनम्&oldid=506790" इत्यस्माद् प्रतिप्राप्तम्