पथिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिन् पुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।1।5

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिन्¦ पु॰ पथ--आधारे इनि।

१ मार्गे तद्भेदलक्षणादिकं यथा
“त्रि शद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः। विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु। धनूंषि दश-विस्तीर्णः श्रीमान् राजपथः स्मृतः। नृवाजिरथनागा-नामसम्बाधः सुसञ्चरः। धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्मिताः। त्रिकराश्चोपरथ्यास्तु द्विकराप्युप-रथ्यिका। जङ्घापथश्चतुष्पादस्त्रिपादस्तु गृहान्तरम्। वृतीपादस्त्वर्द्वपादः प्राग्वंशः पादकः स्मृतः। अवकरःपरीवाहः पादमात्रः समन्ततः” देवीपु॰। पथिगमनगुणाः
“अध्वा मेदःकफस्थौल्यसौकुमार्य्यादिनाशनः। यत्तु[Page4223-b+ 38] चंक्रमणं नातिदेहपोडाकरं भवेत्। तदायुर्बलमेधा-ग्निप्रदमिन्द्रियशोधनम्” राजवल्लभः।

३ धर्माचारे च
“महाजनोयेन गतः स पन्थाः” मा॰ व॰ यक्षप्रश्ने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिन्¦ m. (पन्था)
1. A road, a way.
2. Sect, doctrine, path in morals or religion.
3. A division of hell.
4. A journey.
5. Course of manner or action. E. पथ् to go, इन् Una4di aff.; the noun is irregu- larly inflected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिन् [pathin], m. [पथ्-आधारे इनि] (Nom. पन्थाः, पन्थानौ, पन्थानः; acc. pl. पथः; instr. pl. पथिभिः &c.; the word is changed to पथ at the end of comp.; तोयाधारपथः, दृष्टिपथः, नष्टपथः, सत्पथः, प्रतिपथम् &c.)

A road, way, path; श्रेयसामेष पन्थाः Bh.2.26; वक्रः पन्थाः Me.27.

Journey, way-faring, as in शिवास्ते सन्तु पन्थानः '(I wish) a happy journey to you ! God speed you on your journey !'

Range, reach; as in कर्णपथ, श्रुति˚, दर्शन˚.

Manner of action, line of conduct, course of behaviour; पथः शुचेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् R.3.46; न्याय्यात् पथः प्रविचलन्ति पदं न धीराः Bh.2.83.

A sect, doctrine.

A division of hell; Ms.4.9. -Comp. -अशनम्, -आदेनः Provender for a journey; viaticum. -कृत् m. Ved.

a guide.

N. of Agni. -देयम् a toll levied on public roads. -द्रुमः the Khadira tree. -प्रज्ञ a. acquainted with roads. -वाहक a. cruel.

(कः) a hunter, fowler.

a burden bearer, porter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पथिन् m. (strong stem पन्थन्, older पन्था; middle पथि; weak पथ्; sg. पन्थास्( nom. voc. ) , पन्थानम्[ पन्थाम्RV. AV. ] ; पथा, थे, थस्, थि; du. पन्थानौ, पथिभ्याम्, पथोस्; pl. पन्थानस्[ पन्थास्, थासस्RV. ; पथयस्Br. ] ; पथस्[ पाथस्RV. ii , 2 , 4 , perhaps gen. sg.?] ; पथिभिस्, भ्यस्; पथाम्[ थीनाम्RV. AV. ] ; पथिषु; See. Pa1n2. 7-1 , 85 etc. ) a way , path , road , course( lit. and fig. ; पन्थानं-दा, with gen. to cede the way to ; पथा-नेन, " in this -wway or manner " , पथि नि-अस्See. under न्य्-अस्) RV. etc.

पथिन् m. range , reach(See. कर्ण-, दर्शन-etc. )

पथिन् m. sect , doctrine L.

पथिन् m. a division of hell Mn. iv , 90

पथिन् m. N. of a teacher with the patr. सौभरBr2A1rUp. [ cf. पथ; Zd. panthan ; Gk. ? ; Lat. pont-em ; Old Pruss. pintis ; Slav. pati8]

"https://sa.wiktionary.org/w/index.php?title=पथिन्&oldid=500782" इत्यस्माद् प्रतिप्राप्तम्