पद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पत् [द्] पुं, (पद्यते गच्छत्यनेन । पद्यौ ङ गतौ + पृथक्शब्दा इत्येके ।” इति मुग्धबोधे वोप- देवेनोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद् पुं।

चरणः

समानार्थक:पाद,पद्,अङ्घ्रि,चरण,पद

2।6।71।2।4

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः। पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्.।

अवयव : पादाग्रम्,पादग्रन्थी,पादपश्चाद्भागः,जङ्घा,जानूरुसन्धिः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्¦ पु॰ पद्यते गच्छत्यनेन करणे क्विप्। पादे
“पदादयः पृथक्शब्दा इत्येके
“पदङ्घ्रिश्चरणोऽस्त्रियाम्” अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्¦ n. (-द् or -त्) A foot. E. पद् to go, aff. क्विप्; also पद; or it is considered as an irregular substitute for पाद।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद् [pad], I. 1 Ā. (पदयते) To go or move. -II. 4. Ā. (पद्यते, पन्न; caus. पादयति-ते; desid, पित्सते)

To go, move.

To go to, approach (with acc.)

To attain, obtain, gain; ज्योतिषामाधिपत्यं च प्रभावं चाप्यपद्यत Mb.

To observe, practise; स्वधर्मं पद्यमानास्ते Mb.

Ved. To fall down with fatigue.

Ved. To perish.

To fall out. -III. 1 P. (पदति) To stand fast or fixed.

पद् [pad], m. [पद्-क्विप्] (This word has no forms for the first five inflections; it is optionally substituted for पद after acc. dual)

A foot.

A quarter, a fourth part (as of a stanza). -Comp. -काषिन् a.

rubbing or scratching the feet.

going on foot, pedestrian. (-m.) a footman; पत्काषिणस्तीर्थजला$र्थमाशु Bk.3.4. -गः (पद्गः) a foot-soldier.

जः (ज्जः) a footman.

a Śūdra; cf. पद्भ्यां शूद्रो अजायत. -नद्धा, -नध्री a shoe, boot.-निष्कः one quarter of a Niṣka. -रथः (पद्रथः) a footsoldier, footman; त्वं पद्रथानां किल यूथपाधिपः Bhāg.3.18. 12. -शब्दः noise of footsteps. -हतिः, -ती f. (

पद्धतिः, ती) a way, path, road, course (fig. also); इयं हि रघुसिंहानां वीरचारित्रपद्धतिः U.5.22; R.3.46;6.55;11.87; कविप्रथमपद्धतिम् 15.33; 'the first way shown to poets'.

a line, row, range.

a surname, title or epithet, a word denoting caste or profession in compounds which are used as proper names; e. g. गुप्त, दास, दत्त &c.

N. of a class of writings. -हिमम् (पद्धिमम्) coldness of the feet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद् cl.1 P. पदतिv.l. for बद्, to stand fast or fixed Dha1tup. iii , 1 , 4 Vop.

पद् cl.4 A1. ( Dha1tup. xxvi , 60 ) पद्यते( तिAitBr. MBh. ; Pot. पद्याम्R. ; Impv. पत्स्वMBh. ; pf. पपादRV. ; पेदेBr. ; aor. अपद्महि, द्रन्RV. [ Subj. पदातिib. ] ; अपत्सि, पत्थास्AV. ; Prec. पदीष्टRV. AV. ; fut. पत्स्यतिBr. ; तेUp. ; पत्ताGr. ; inf. पत्तवेRV. ; तोस्, तुम्Br. ; -पदस्RV. ; ind.p. -पद्यib. ; -पादम्Br. ) , to fall , fall down or out , perish RV. AV. VS. Br. ; to go , resort or apply to , participate in( acc. ) , keep , observe MBh. : Caus. पादयति, ते, to cause to fall AV. AitBr. ( Pass. पाद्यतेBr. ; Desid. पिपादयिषतिBr. etc. ); पदयते, to go Dha1tup. xxxv , 44 : Desid. पित्सतेPa1n2. 7-4 , 54 : Intens. पनीपद्यतेKa1v. ; पनीपदीतिPa1n2. 7-4 , 84.

पद् m. (in strong cases पाद्; ifc. f( पद्or पदी). )a foot( पदा, पद्भ्याम्and भिस्, also " on foot " RV. etc. ; ifc. also " sticking to the feet of " ; See. श्री-विष्णु-पदी)

पद् m. a step R.

पद् m. a fourth part , a quarter AV. S3Br. [ cf. पद; Gk. ? ; Lat. pes , ped-is ; Goth. fo7tus ; Angl.Sax. fo7t ; Eng. foot ; Germ. Fuss.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pad in the Atharvaveda (xix. 6, 2) and the Śatapatha Brāhmaṇa (xi. 3, 2, 3) denotes a ‘quarter.’ This sense is derived from the primary meaning of ‘foot,’ which as applied to quadrupeds would represent ‘one-fourth.’ Cf. Pāda.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पद्&oldid=500787" इत्यस्माद् प्रतिप्राप्तम्