पद्धति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्धतिः, स्त्री, (पद्भ्यां हन्ति गच्छतीति । हन गतौ + क्तिन् । “हिमकाषिहतिषु च ।” ६ । ३ । ५४ । इति पद्भावः । “बह्वादिभ्यश्च ।” ४ । १ । ४५ । इति वा ङीष् ।) वर्त्म । (यथा, रघुः ३ । ४६ ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्धति स्त्री।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।2।2

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्धति(ती)¦ स्त्री पादेन हन्यते गम्यते हन--गतौ आधारेक्तिन् पदादेशः वा ङीप्।

१ पथि

२ पङ्क्तौ च मेदि॰।

३ ग्रन्थस्य निष्कृष्टार्थबोधके ग्रन्थभेदे हेमच॰।

४ उपनाम-भेदे स च शूद्रस्य यसुघोषादिः।
“शूद्राणां नामकरणेवसुथोषमित्रादिरूपपद्धतियुक्तनामत्वम्” उद्वा॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्धति¦ f. (-तिः-ती)
1. A road.
2. A line, a row or range.
3. A ritual, a manual, a work upon any act or ceremony, detailing the mode of its performance, and collecting the texts connected with it.
4. A family name, a surname or title. E. पद् a foot, हन् to strike, aff. क्तिन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्धति/ पद्--धति f. (for -हति)" foot-stroke " , a way , path , course , line Hariv. Ka1v. etc. (also तीg. बह्व्-आदि)

पद्धति/ पद्--धति f. sign , token Ja1takam.

पद्धति/ पद्--धति f. N. of a class of writings (described as guide-books or manuals for partic. rites and ceremonies and the texts relating to them) and of sev. works.

पद्धति/ पद्--धति f. a family N. or title (or rather the characteristic word denoting caste or occupation in comps. serving as proper names e.g. -गुप्त, -दासat the end of वैश्यand शूद्रnames). L.

"https://sa.wiktionary.org/w/index.php?title=पद्धति&oldid=413389" इत्यस्माद् प्रतिप्राप्तम्