परःपुमस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परःपुमस्¦ पु॰ परः सन्यः पुंसः पारस्करा॰ सुट्। स्वपुरु-{??}आदन्यस्मिन् पुरुषे
“यत् परपुंसा वा पत्नी स्यात्” शत॰ ब्रा॰

१ ।

३ ।

१ ।

३१

"https://sa.wiktionary.org/w/index.php?title=परःपुमस्&oldid=414541" इत्यस्माद् प्रतिप्राप्तम्