परमेश्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमेश्वरः, पुं, (परमश्चासौ ईश्वरश्चेति ।) शिवः । इति हलायुधः ॥ (यथा, महालिङ्गार्च्चनतन्त्रे शिवशतनाम प्रकरणे, -- “सहस्रारे महापद्मे त्रिकोणनिलयान्तरे । विन्दुरूपे महेशानि ! परमेश्वर ईरितः ॥”) विष्णुः । यथा, -- “इदन्तु द्वादशं प्रोक्तं पत्रं वै केशवस्य हि । द्वादशारं तथा चक्रं यन्नाभिद्विभुजं तथा ॥ त्रिव्यूहन्त्वेकमूर्त्तिश्च तथोक्तः परमेश्वरः ।” इति वामने ५८ अध्यायः ॥ (स्त्रियां ङीप् । दुर्गा । यथा, -- देवीभागवते । ७ । ३० । ७० । “देवकी मथुरायान्तु पाताले परमेश्वरी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमेश्वर¦ पु॰ कर्म॰। जगत्सृष्ट्यादिकारके सगुणे त्रिमू-र्त्तिके

१ ब्रह्मणि

२ चक्रवर्त्तिनि नृपे च।

३ शिवे हला॰

४ विष्णौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमेश्वर¦ m. (-रः)
1. The Supreme Being.
2. SI4VA.
3. VISHN4U. f. (-री) DURGA
4. E. परम best, ईश्वर lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमेश्वर/ परमे m. the supreme lord , Supreme Being , God

परमेश्वर/ परमे m. N. of शिव

परमेश्वर/ परमे m. of विष्णु

परमेश्वर/ परमे m. of इन्द्र

परमेश्वर/ परमे m. of any eminent prince or illustrious man MBh. Ka1v. etc. (See. RTL. 35 etc. )

परमेश्वर/ परमे m. a जैनL.

परमेश्वर/ परमे m. N. of sev. authors(616597 रीयn. a work of -P परमेश) Cat.

परमेश्वर/ परमे n. (sc. लिङ्ग)N. of a लिङ्गsacred to शिवCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is शिव; फलकम्:F1: Br. III. ४१. ५०; ४४. ३०; IV. १०. २८; M. १२. 9.फलकम्:/F also an epithet of विष्णु. फलकम्:F2: Vi. V. 1. ६०; १८. ५२.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=परमेश्वर&oldid=500798" इत्यस्माद् प्रतिप्राप्तम्