सामग्री पर जाएँ

परलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परलोकः, पुं, (परो लोकः ।) लोकान्तरम् । तच्च स्वर्गादि । यथा, -- “समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् । लोके प्रयाति पन्थानं परलोकेन तं कुतः ॥” इति नैषधम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परलोक¦ पु॰ कर्म॰। लोकान्तरे स्वर्गादौ। तत्र स्थितादि ठञ्अनुशतिका॰ द्विपदवृद्धिः। पारलौकिक तत्र स्थितादौ त्रि॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परलोक¦ m. (-कः) Heaven, paradise. E. पर another, and लोक world.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परलोक/ पर--लोक m. the other or future world S3Br. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=परलोक&oldid=415412" इत्यस्माद् प्रतिप्राप्तम्