परस्तात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्तात्¦ अव्य॰ पर + पञ्चम्याद्यर्थे अस्ताति। पञ्चम्याद्य-र्थवृत्तौ परशब्दार्थे परस्तात् ग्रामः ग्रामात् ग्रामे वा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्तात्¦ ind.
1. Subsequently, afterwards.
2. Behind. E. पर, and अस्ताति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्तात् [parastāt], ind.

Beyond, on the other side of, further than (with gen.); आदित्यवर्णं तमसः परस्तात् Bg.8.9.

Hereafter, afterwards; परस्तादवगम्यते Ś.1.

Higher than.

Ved. From above.

Aside, apart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्तात्/ परस्--तात् ind. ( पर्)further away , further on , towards ( opp. to अवस्तात्, अर्वाक्; with gen. )beyond , above RV. etc.

परस्तात्/ परस्--तात् ind. from afar off , from before or behind Br.

परस्तात्/ परस्--तात् ind. aside , apart ib.

परस्तात्/ परस्--तात् ind. hereafter , afterwards , later ( opp. to पूर्वम्) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=परस्तात्&oldid=415505" इत्यस्माद् प्रतिप्राप्तम्