पराक्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्रमः, पुं, (पराक्रम्यतेऽनेन । (क्रम + “हलश्च ।” ३ । ३ । १२१ । इति घञ् । “नोदात्तोप- देशस्य ।” ७ । ३ । ३४ । इति न वृद्धिः ।) तत्पर्पायः । द्रविणम् २ तरः ३ सहः ४ बलम् ५ शौर्य्यम् ६ स्थाम ७ शुष्मम् ८ शक्तिः ९ प्राणः १० । इत्यमरः । २ । ८ । १०२ ॥ महः ११ शूष्म १२ सामर्थ्यम् १३ । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये देवीमाहात्म्ये । ९२ । १३ । “पराक्रमञ्च युद्धेषु जायते निर्भयः पुमान् ॥”) विक्रमः ॥ (यथा, मार्कण्डेये । २० । २५ । “यस्य मित्रगुणान् मित्राण्यमित्राश्च पराक्रमम् । कथयन्ति सदा सत्सु पुत्त्रवांस्तेन वै पिता ॥”) उद्योगः । इति मेदिनी ॥ निष्क्रान्तिः । इति शब्दरत्नावली ॥ (विष्णुः । यथा, महा- भारते । १३ । १४९ । ४४ । “औषधं जगतः सेतुः सत्यधर्म्मः पराक्रमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्रम पुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।2।2

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

पराक्रम पुं।

उद्योगः

समानार्थक:पराक्रम

3।3।138।2।2

किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ। इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ॥

पदार्थ-विभागः : , क्रिया

पराक्रम पुं।

शक्तिः

समानार्थक:पराक्रम,अलम्

3।3।138।2।2

किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ। इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ॥

पदार्थ-विभागः : शक्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्रम¦ पु॰ परा + क्रम--करणे घञ् न वृद्धिः। बले देह-सामर्थ्ये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्रम¦ m. (-मः)
1. Power, strength.
2. Exertion.
3. Valour, prowess.
4. Going out or forth, exit or issue.
5. Attacking an enemy.
6. Attempt, enterprise.
7. A name of Vishn4u. E. परा supremacy, opposition, &c. and क्रम going, करणे घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्रमः [parākramḥ], 1 Heroism, prowess, courage, valour; पराक्रमः परिभवे Śi.2.44.

Marching against, attack.

Attempt, endeavour, enterprise.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराक्रम/ परा--क्रम m. (sg. and pl. ; ifc. f( आ). )bold advance , attack , heroism , courage , power , strength , energy , exertion , enterprise MBh. Ka1v. etc.

पराक्रम/ परा--क्रम m. going out or away L.

पराक्रम/ परा--क्रम m. N. of विष्णुL.

पराक्रम/ परा--क्रम m. of a warrior on the side of the कुरुs MBh.

पराक्रम/ परा--क्रम m. of a chief of the विद्या-धरs (associated with आ-क्रम, वि-क्रमand संक्रम) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=पराक्रम&oldid=415575" इत्यस्माद् प्रतिप्राप्तम्