परिच्छद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छदः, पुं, (परिच्छाद्यतेऽनेनेति । परि + छद + णिच् + “पुंसि संज्ञायाम् ।” ३ । ३ । ११८ । इति घः । “छादेर्घेऽद्ब्युपसर्गस्य ।” ६ । ४ । ९६ । इति उपघाह्रस्वः ।) परिवारः । इति हेम- चन्द्रः ॥ (यथा, आर्य्यासप्तशत्याम् । ६७३ । “सहधर्म्मचारिणी मम परिच्छदः सुतनु ! नेह सन्देहः । न तु सुखयति तुहिनदिनच्छत्त्रछायेव सज्जन्ती ॥”) हस्त्यश्ववस्त्रकम्बलाद्युपकरणम् । यथा, -- “परिच्छदे नृपार्हेऽर्थे परिवर्होऽव्ययाः परे ॥” इत्यस्य टीकायां भरतः ॥ (यथा, रघुः । १ । १९ । “सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्व्वी धुनुषि चातता ॥”) आच्छादनम् । यथा, -- “पयःफेननिभा शय्या दान्ता रुक्मपरिच्छदा ।” इति श्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छद¦ पु॰ परि + छद--णिच्--घ ह्रस्वः।

१ उपकरणे

३ हस्त्यश्वरथपादाते

३ वस्त्रादिभूषणे

४ परिवारे च हेमच॰।

५ आच्छादने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छद¦ m. (-दः)
1. Court, train, attendants, retinue.
2. Family, depen- dents.
3. Goods and chattels, personal property.
4. Dress, parap- hernalia.
5. Covering.
6. Clothes. E. परि round, छद् to cover, aff. णिच्-घ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छदः [paricchadḥ], 1 A covering, cover, canopy, awning; विद्यालयं सितगृहं सपरिच्छदं तत् Bil. Ch.2; पयःफेननिभा शय्या दान्ता रुक्मपरिच्छदा Bhāg.; दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः Mb.7.23.7. (com. शुकपत्रपरिच्छदाः शुकपत्राभरोमाणः).

A garment, clothes, dress; शाखावसक्तकमनीयपरिच्छदानाम् Ki.7.4.

Train, retinue, attendants, circle of dependants; नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम्; R.9.7.

Paraphernalia, external appendage, (as छत्र, चामर); सेना परिच्छदस्तस्य R.1.19.

Goods and chattels, personal property, all one's possession or belongings (utensils, implements &c.); विवास्यो वा भवेद्राष्ट्रात् सद्रव्यः सपरिच्छदः Ms.9.241;7.4;8.45;9. 78;11.76; अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् Rām.; स्रुग्भाण्डमरणीं दर्भानुपभुङ्क्ते हुताशनः । व्यसनित्वान्नरः क्षीणः परिच्छद- मिवात्मनः ॥

Necessaries for travelling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छद/ परि-च्छद m. a cover , covering , garment , dress , S3a1n3khS3r. MBh. etc.

परिच्छद/ परि-च्छद m. paraphernalia , external appendage , insignia of royalty R.

परिच्छद/ परि-च्छद m. goods and chattels , personal property , furniture Mn. MBh. etc.

परिच्छद/ परि-च्छद m. retinue , train , attendants , necessaries for travelling MBh. Ka1v. etc.

परिच्छद/ परि-च्छद mfn. ifc. = -च्छद्S3a1n3khS3r. MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=परिच्छद&oldid=416261" इत्यस्माद् प्रतिप्राप्तम्