परिज्ञातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञातृ [parijñātṛ], a.

A knower, observer.

Wise, intelligent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिज्ञातृ/ परि-ज्ञातृ mfn. one who knows or perceives , an observer , knower Bhag.

परिज्ञातृ/ परि-ज्ञातृ mfn. wise , intelligent W.

"https://sa.wiktionary.org/w/index.php?title=परिज्ञातृ&oldid=416317" इत्यस्माद् प्रतिप्राप्तम्