परिणद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणद्ध [pariṇaddha], p. p.

Bound or wrapped round.

Broad, large; परिणद्धकन्धरः R.3.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणद्ध/ परि-णद्ध mfn. bound or wrapped round Ka1lid. Var.

परिणद्ध/ परि-णद्ध mfn. broad , large Ragh.

"https://sa.wiktionary.org/w/index.php?title=परिणद्ध&oldid=416343" इत्यस्माद् प्रतिप्राप्तम्