परिणीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणीत¦ mfn. (-तः-ता-तं) Married. E. परि before, णी to take, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणीत [pariṇīta], p. p.

Married.

completed, executed; सर्वान् सुपरिणीतेन कर्मणा तोषयाम्यहम् Mb.3.27.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणीत/ परि-णीत mfn. led round , married MBh.

परिणीत/ परि-णीत mfn. completed , finished , executed ib.

परिणीत/ परि-णीत n. marriage Uttarar.

"https://sa.wiktionary.org/w/index.php?title=परिणीत&oldid=416429" इत्यस्माद् प्रतिप्राप्तम्