परिमोषिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमोषी, [न्] त्रि, (परिमुष्णातीति । परि + मुष् + णिनिः ।) परिमोषणशीलः । चौरः । (इति हेमचन्द्रः । ३ । ४६ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमोषिन्¦ त्रि॰ परि + मुष--ताच्छील्ये इनि। परिमोषण-शीले चौरे स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमोषिन्¦ m. (-षी) A thief, a robber. E. परि every where, मुष् to steal, aff. ताच्छील्ये-इनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमोषिन् [parimōṣin], m. Thief, robber; अस्य परिमोषिणो$स्थीन्यपजह्रु- रन्यन्मन्यमानाः Bṛi. Up.3.9.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमोषिन्/ परि-मोषिन् mfn. stealing

परिमोषिन्/ परि-मोषिन् mfn. a thief or robber S3Br.

"https://sa.wiktionary.org/w/index.php?title=परिमोषिन्&oldid=278242" इत्यस्माद् प्रतिप्राप्तम्