परिवेष्टन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्टन¦ n. (-नं)
1. Surrounding, encompassing.
2. Circumference. E. परि before, वेष्ट् to surround, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्टनम् [parivēṣṭanam], 1 Surrounding, enclosing,

Circumference.

A cover, covering.

A bandage; दष्टस्य कीटभुजगैः परिवेष्टनं च Mk.3.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिवेष्टन/ परि-वेष्टन n. a cover , covering MBh.

परिवेष्टन/ परि-वेष्टन n. a ligature , bandage Mr2icch. iii , 16

परिवेष्टन/ परि-वेष्टन n. surrounding , encompassing W.

परिवेष्टन/ परि-वेष्टन n. circumference ib.

"https://sa.wiktionary.org/w/index.php?title=परिवेष्टन&oldid=279216" इत्यस्माद् प्रतिप्राप्तम्