परोपकारः

विकिशब्दकोशः तः

परोपकारः - Beneficent

अनुवादः[सम्पाद्यताम्]

  • परोपकारः नाम परोपकारी, उपकारशीलः, उपकारपरः, हितकरः, दानशीलः, त्यागशीलः, स्थूललक्ष्यः, प्रियकारः, प्रियङ्करः, दयाकरः.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परोपकारः, पुं, (परेषामुपकारः ।) परेषा- मुपकृतिः । अन्यसम्बन्धिहितम् । यथा, -- “एष मे प्रवरो भाति शुद्धधर्म्मप्रदो विधिः । परोपकरणादन्यत् सर्व्वमल्पं स्मृतं बुधैः ॥ परोपकारिभिर्दत्ता स्वप्राणा ऋषिभिः पुरा । अद्भिः प्रेतोपकारः स्यात् किन्न लब्धं मया पुनः ॥ दधीचिना पुरा गीतः श्लोकश्च श्रूयते भुवि । सर्व्वधर्म्ममयः सारः सर्व्वधर्म्मज्ञसम्मतः ॥ परोपकारः कर्त्तव्यः प्राणैः कण्ठगतैरपि । परोपकारजं पुण्यं तुल्यं क्रतुशतैरपि ॥” इति पद्मांत्तरखण्डे २२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=परोपकारः&oldid=506796" इत्यस्माद् प्रतिप्राप्तम्