पर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ण, त् क हारित्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् ।) हरित् पीत- वर्णस्तस्य भावः हारित्यम् । पर्णयति पर्णा- पयति चम्पकम् । इति दुर्गादासः ॥

पर्णम्, क्ली, (पिपर्त्तीति । पॄ + “धापॄवस्यज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः । यद्वा, पर्णयतीति । पर्ण त् क हारित्ये + अच् ।) पत्रम् । इत्यमरः । २ । ४ । १४ ॥ (यथा, कुमारे । ५ । २८ । “स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥”) ताम्वूलम् । यथा, राजनिर्घण्टे । “अनिधाय मुखे पर्णं पूगं स्वादयते नरः । मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम् ॥ ताम्बूलधारिलक्षणं यथा, -- “अनाहार्य्योऽनृशंसश्च दृढभक्तिश्च पार्थिवे । ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ॥” इति मात्स्ये १८९ अध्यायः ॥ (पिपर्त्ति पालयति गगनपातादिति । पॄ + न । पक्षः । यथा, महाभारते । १ । ३३ । २४ । “तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् । हृष्टानि सर्व्वभूतानि नाम चक्रुर्गरुत्मतः । सुरूपं पत्रमालक्ष्य तस्य पर्णमनुत्तमम् ॥”)

पर्णः, पुं, (पिपर्त्तीति । पॄ पालने + “धापॄवस्य- ज्यतिभ्यो नः । उणां । ३ । ६ । इति नः । पलाशवृक्षः । इत्यमरः । २ । ४ । २९ ॥ (यथा, ऋग्वेदे । १० । ९७ । ५ । “अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ण नपुं।

पत्रम्

समानार्थक:पत्र,पलाश,छदन,दल,पर्ण,छद

2।4।14।1।5

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

 : नूतनपत्रम्, हिङ्गुपत्रम्

पदार्थ-विभागः : अवयवः

पर्ण पुं।

पलाशः

समानार्थक:पलाश,किंशुक,पर्ण,वातपोथ

2।4।29।2।3

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ण¦ हरितीकरणे अ॰ चु॰ उभ॰ सक॰ सेट्। पर्णयति--ते अपपर्णत्--त। वसन्तः पर्णयति धम्पकम्।

पर्ण¦ न॰ पॄ--न, पर्{??}--अ{??}।

१ पत्त्रे{??}
“सुपणोग{??} मतः” इति।

३ पलाशवृसे पु॰

४ ताम्बूले न

५ पत्त्रयुक्ते त्रि॰ अमरः।
“पर्णभूले भवेद्व्याधिः प-र्णाग्रे पापसम्भवः। जीर्णं पर्णं हरेदायुः सिराबुद्भिप्रणाशिनी” आड्गि॰ त॰। तन्मूलादिसेवननिबेधः।
“अनिधाय भुखे पर्ण्णं पगद्भादयते परम्। मतिभ्रंशातुदरिद्रः स्यादन्ते न स्परते हरिम्”। अत्र परमित्युक्तेःधन्याकादियोमे न दोषः। पर्णस्येदम् शिवा॰ अण्। पार्ण्ण तत्सम्बन्धिनि त्रि॰। अस्यर्थे नडा॰ स कक् च। पर्णकीय तद्युक्तदेशे त्रि॰। तस्यादूरनगरादि वर{??}अण् पार्ण तस्याद्रदेशादौ लिन बह्रत्रे तस्य लुक् पर्णाःइत्येव। तत्र भवः
“{??}कणपर्णात् भरद्वाजे” पा॰ भवादौछ। पर्णीय भरद्वाजदेशभवे अन्यत्र अणेव पार्ण त-तार्थे त्रि॰। क्षुद्रं पर्णम् ङीष्।

२ ह्युद्रपर्णे स्त्री सास्त-पण्यं कृशरादि॰ ठन्। पर्णिक तद्विक्रेतरि स्त्रियांषित्त्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ण¦ r. 10th cl. (पर्णयति-ते) To make or be green. अ-चु-उभ-सक-सेट् |

पर्ण¦ n. (-र्णं)
1. A leaf.
2. The Pa4n or betel-leaf.
3. A wine.
4. The feather of an arrow. m. (-णः) The Pala4sh tree, (Butea frondosa.) f. (र्णी)
1. An aquatic plant, (Pistia stratiotes.)
2. The leaf of the asafœtida. E. पॄ to please, and Una4di aff. न, fem. aff. ङीष्, or पर्ण् to be or make green, aff. अच्।

पर्ण(र्णि)ल¦ f. (-ला) Full of leaves, some authority places पल्वली instead of this word.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्णम् [parṇam], 1 A pinion, wing; as in सुपर्ण.

The feather of an arrow.

A leaf.

The betel-leaf; ततो नृपतिनिदेशात् ते पर्णान्यादाय सैनिकाः (जग्मुः) Parṇāl.5.25.-र्णः The Palāśa tree. -Comp. -अशनम् feeding on leaves. (-नः) a cloud. -असिः a kind of basil.-आहार a. feeding upon leaves; cf. Rām.3.6.2.-उटजम् a hut of leaves, a hermit's hut, a hermitage.-कारः a vendor of betel-leaves. -कुटिका, -कुटी a hut made of leaves. -कूर्चः A kind of religious vow in which one has to drink a decoction of leaves; एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदद्भिः पर्णकूर्चो$भि- धीयते ॥ Yama Smṛiti. -कृच्छ्र a kind of expiatory penance which consists in living upon an infusion of leaves and Kuśa grass only for five days; see पर्णोदुम्बर- राजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ Y.3.317 and Mitā. thereon. -खण्डः a tree without apparent blossoms. (-डम्) a collection of leaves.-चरः a kind of deer. -चीरपटः an epithet of Śiva.-चोरकः a kind of perfume (gall-nut). -नरः) the figure of a man made of leaves and burnt in place of a lost corpse. -नालः a leaf-stalk. -भेदिनी the Priyaṅgu creeper. -भोजनः a goat. -मुच् m. the winter season (शिशिर). -मृगः any wild animal living in the boughs of trees (as a monkey, squirrel, &c.). -रुह् m. the spring season (वसन्त). -लता the betel-plant. -वाटिका pieces of areca-nut mixed with other spices and rolled up in betel-leaves. -शय्या a bed or couch of leaves. -शाला a hut made of leaves, a hermitage; निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य R.1.95;12.4; -संस्तरः one with a bed of leaves; वनेषु वासतेयेषु निवसन् पर्णसंस्तरः Bk.4.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्ण n. a pinion , feather (also of an arrow) , wing RV. etc. Br. MBh.

पर्ण n. a leaf (regarded as the plumage of a tree) RV. etc. ( ifc. f( आ). , but in N. of plants f( ई). ; See. Pa1n2. 4-1 , 64 )

पर्ण n. the Pan or betel leaf L.

पर्ण m. Butea Frondosa (a large-leaved sacred tree whose wood is used for making sacred vessels , later generally called पलाश) RV. AV. Br. Ya1jn5. (619475 -त्वn. MaitrS. )

पर्ण m. N. of a teacher Va1yuP. (See. g. शिवा-दि)

पर्ण m. ( pl. )of a people VP.

पर्ण m. of a place , iv , 2 , 145

पर्ण m. Pistia Stratiotes L.

पर्ण m. the leaf of Asa Foetida (?) L. ([According to Un2. iv , 6 fr. पॄ. but more probably fr. a पृ, orig. स्पृ; cf. Lith. sparna ; HGerm. varn , Farn ; Angl.Sax. fearn ; Eng. fern.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Parṇa denotes the ‘wing’ of a bird in the Rigveda[१] and later.[२] It also means the ‘feather’ of an arrow in a late passage of the Rigveda,[३] and more often later;[४] and the ‘leaf’ of a tree from the Rigveda onwards.[५]

2. Parṇa denotes the tree Butea frondosa, later usually called Palāśa. It occurs in the Rigveda[६] in connexion with the Aśvattha, and with that tree as well as the Nyagrodha in the Atharvaveda,[७] which mentions both amulets[८] and the cover of sacrificial dishes[९] as made from its wood. Its use for the making of sacrificial implements like the ladle (juhū),[१०] or sacrificial posts,[११] or the small ladle called sruva,[१२] is mentioned. The Taittirīya Saṃhitā[१३] ascribes its origin to the loss of a feather by the Gāyatrī when winning the Soma. The tree is also often mentioned elsewhere.[१४] Reference too is sometimes made to its bark (parṇa-valka).[१५]

  1. i. 116, 15;
    182, 7;
    183, 1;
    iv. 27, 4, etc.
  2. Av. x. 1, 29;
    Satapatha Brāhmaṇa, i. 6, 3, 5, etc.
  3. x. 18, 14. Cf. Lanman, Sanskrit Reader, 386.
  4. Av. v. 25, 1;
    Kāṭhaka Saṃhitā, xxv. 1;
    Aitareya Brāhmaṇa, i. 25;
    iii. 26, etc.
  5. Rv. x. 68, 10;
    Av. viii. 7, 12;
    Taittirīya Saṃhitā, ii. 5, 1, 7;
    Vājasaneyi Saṃhitā, xvi. 46, etc.
  6. x. 97, 5.
  7. v. 5, 5.
  8. iii. 5, 4. 8.
  9. xviii. 4, 53.
  10. Taittirīya Saṃhitā, iii. 59, 7, 2. Cf. Maitrāyaṇī Saṃhitā, iv. 1, 1.
  11. Pañcaviṃśa Brāhmaṇa, xxi. 4, 13.
  12. Kāṭhaka Saṃhitā, xv. 2. Cf. viii. 2;
    Taittirīya Brāhmaṇa, i. 1, 3, 11;
    7, 1, 9;
    8, 7.
  13. Taittirīya Saṃhitā, loc. cit., and cf. Kuhn, Die Herabkunft des Feuers und des Go7ttertranks, 148, 192;
    Bloomfield, Journal of the American Oriental Society, 16, 20, 24;
    Hymns of the Atharvaveda, 331, 332;
    Whitney, Translation of the Atharvaveda, 91.
  14. Śatapatha Brāhmaṇa, iii. 3, 4, 10;
    vi. 5, 1, 1;
    xi. 1, 4, 2;
    7, 28;
    Pañcaviṃśa Brāhmaṇa, ix. 5, 4.
  15. Taittirīya Saṃhitā, ii. 5, 3, 5;
    Taittirīya Brāhmaṇa, iii. 7, 4, 2, 18, etc.

    Cf. Zimmer, Altinadisches Leben, 59;
    Weber, Indische Studien, 17, 194, 195.
"https://sa.wiktionary.org/w/index.php?title=पर्ण&oldid=500836" इत्यस्माद् प्रतिप्राप्तम्