पर्यन्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यन्त [paryanta], a.

Bounded by, extending as far as; समुद्र- पर्यन्ता पृथ्वी 'the oceanbounded earth'.

Adjoining, neighbouring; स वै विषयपर्यन्ते तव राजन् महातपाः Rām.7. 74.26.

तः Circuit, circumference.

Skirt, edge, border, extremity, boundary; क्षुरपर्यन्तं (चक्रम्) Mb.1. 33.2; उटजपर्यन्तचारिणी Ś.4; पर्यन्तवनम् R.13.38; Ṛs.3.3.

Side, flank; पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतम् Ratn.2.3; R.18.43.

End, conclusion, termination; सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः Bg.8.17; यदादिमध्यपर्यन्तम् Mb 14.44.1; लभ्यन्ते भूमिपर्यन्तः Pt.1.125. -Comp. -देशः, -भूः, -भूमिः f. an adjoining district or region. -पर्वतः an adjoining hill. -स्थित a. limitative, confining.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्यन्त/ पर्य्-अन्त m. circuit , circumference , edge , limit , border

पर्यन्त/ पर्य्-अन्त m. side , flank , extremity , end TBr. MBh. Ka1v. etc. ( ifc. " bounded by " , " extending as far as " [ f( आ). ] ; or ibc. " adjoining , neighbouring ")

पर्यन्त/ पर्य्-अन्त mf( आ)n. coming to an end with , being a match for Lalit.

पर्यन्त/ पर्य्-अन्त mf( आ)n. extending in all directions Hariv. ( v.l. पर्य्-अस्त).

"https://sa.wiktionary.org/w/index.php?title=पर्यन्त&oldid=281840" इत्यस्माद् प्रतिप्राप्तम्