पश्चिमः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिमः [paścimḥ], a. [पश्चाद्भवः डिमच्]

Being behind, hindmost; पराभूतेरधर्मस्य तमसश्चापि पश्चिमः Bhāg.2.6.9.

Last (in time or space); पश्चिमे वयसि वर्तमानस्य K.25; R.19.1,54; पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना R.17.1; स्मरन्तः पश्चिमामाज्ञाम् 17.8; पत पश्चिमयोः पितुः पादयोः Mu.7; ˚क्रिया the last i. e. funeral rites; ˚अवस्था last state (verging on death); Pt.2.

The latter; उपारताः पश्चिमरात्रिगोचरात् Ki.4.1.

Western, westerly; आसमुद्रात् तु वै पूर्वादासमुद्रात् तु पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ Ms.2.22;5.92. (पश्चिमेन is used adverbially in the sense of 'in the west') or 'after, behind'; with acc. or gen.; so पश्चिमे 'in the west'. पश्चिमतः from behind.

Comp. अर्धः the latter half.

the hinder part. -इतर a. eastern. -उत्तर a. north-western. -दक्षिणa. south-westerly. -दिक्पतिः N. of Varuṇa. -रात्रः the latter part of the night; उपारताः पश्चिमरात्रगोचरात् Ki.4. 1. (v. l.). -संध्या the evening twi-light.

"https://sa.wiktionary.org/w/index.php?title=पश्चिमः&oldid=506801" इत्यस्माद् प्रतिप्राप्तम्