पाकयज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकयज्ञः, पुं, (पाकसाध्यो यज्ञः । शाकपार्थिव- वत् समासः ।) वृषोत्सर्गगृहप्रतिष्ठादीनां होमः । चरुहोमाङ्गककर्म्म । यथा, -- “प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः ॥” इति तिथितत्त्वम् ॥ (ब्रह्मयज्ञादन्ये पञ्चमहायज्ञान्तर्गता वैश्वदेव- होमबलिकर्म्मनित्यश्राद्धातिथिभोजनात्मका- श्चत्वारः पाकयज्ञाः । यथा, मनुः । २ । ८६ । “ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥” अष्टकादयोऽपि पाकयज्ञाः । यथा, तत्रैव । २ । १४३ । “अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥” “अष्टकादीन् पाकयज्ञान् ।” इति तट्टीकायां कुल्लुकभट्टः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकयज्ञ¦ पु॰ पाकसाध्यो यज्ञः शा॰ त॰। चरुपाकेन कर्त्तव्येयज्ञभेदे स च यज्ञः वृषोत्सर्गादिहोमः।
“पाकयज्ञे तुसाहसम्” ति॰ त॰ उक्तेस्तत्राग्निः साहसः। पाकःअल्पः बालकसाम्यात् प्रशस्तो वा यज्ञः।

२ अल्पयज्ञे

३ प्रशस्ययज्ञे च यथाह
“त्रयः पाकयज्ञः” आश्व॰ गृ॰

१ ।

१२ । सूत्रे नारायणः।
“पाकयज्ञास्त्रयस्त्रिविधा इत्यर्थः। कुतः हुताः प्रहुताःब्रह्मणि हुताः” इत्येकैकस्मिन् बहुवचननिर्देशात्। यदिहि त्रिविधत्वं न स्यात् एकवचनेन निर्देशं कुर्य्यात्। तस्मात् त्रिविधत्वमिति। पाकयज्ञाः अल्पयज्ञाः प्रशस्त-यज्ञा वा। दृष्टश्चोभयत्र पाकशब्दः। योऽस्मात् पाक-तरः इत्यत्राल्पत्वे पाकशब्दः। तं पाकेन मनसाऽपश्यम्इति यो मा पाकेन मनसा इति च प्रशंशायाम्। तेनआज्यहोमेष्वपि पाकयज्ञतन्त्रं सिद्धं भवति। यदिहि पाकशब्दः पक्तौ वर्तेत आज्यहोमेषु तन्त्रं नस्यात्। इष्यते च तस्मान्न तत्र वर्त्तेत। प्रशस्तयज्ञा इ-त्युक्तम्। कथं प्रशस्तत्वम् उच्यते यस्मादेतेषु संस्काराउच्यन्ते। तैश्च ब्राह्मण्यमवाप्यते। के पुनस्ते संस्काराः। गर्भाधानादयः। तस्मात् सर्वेषां पाकयज्ञत्वमिति यदुक्तंतत् सम्यक्। कथं त्रिविधत्वमित्यत आह
“हुता अग्नौहूयमाना अनग्नौ प्रहुता ब्रह्मणि (ब्राह्मणभोजने)हुताः”

३ सू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकयज्ञ¦ m. (-ज्ञः) An oblation offered on building a house, liberating a bull, &c. or a religious rite of four kinds, oblation to the VISWADEVAS, offerings to the spirits, the permanent obsequial rites, and hospitality. E. पाक, and यज्ञ sacrifice; the distribu- tion of food being a part of each of these ceremonies. [Page438-b+ 60] पाकयज्ञास्त्रयस्त्रिविधा इत्यर्थः। कुतः हुताः प्रहुताःब्रह्मणि हुताः” इत्येकैकस्मिन् बहुवचननिर्देशात्। यदिहि त्रिविधत्वं न स्यात् एकवचनेन निर्देशं कुर्य्यात्। तस्मात् त्रिविधत्वमिति। पाकयज्ञाः अल्पयज्ञाः प्रशस्त-यज्ञा वा। दृष्टश्चोभयत्र पाकशब्दः। योऽस्मात् पाक-तरः इत्यत्राल्पत्वे पाकशब्दः। तं पाकेन मनसाऽपश्यम्इति यो मा पाकेन मनसा इति च प्रशंशायाम्। तेनआज्यहोमेष्वपि पाकयज्ञतन्त्रं सिद्धं भवति। यदिहि पाकशब्दः पक्तौ वर्तेत आज्यहोमेषु तन्त्रं नस्यात्। इष्यते च तस्मान्न तत्र वर्त्तेत। प्रशस्तयज्ञा इ-त्युक्तम्। कथं प्रशस्तत्वम् उच्यते यस्मादेतेषु संस्काराउच्यन्ते। तैश्च ब्राह्मण्यमवाप्यते। के पुनस्ते संस्काराः। गर्भाधानादयः। तस्मात् सर्वेषां पाकयज्ञत्वमिति यदुक्तंतत् सम्यक्। कथं त्रिविधत्वमित्यत आह “हुता अग्नौहूयमाना अनग्नौ प्रहुता ब्रह्मणि (ब्राह्मणभोजने)हुताः”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकयज्ञ/ पाक--यज्ञ etc. See. under 2. पाक.

पाकयज्ञ/ पाक--यज्ञ m. (according to some) a cooked (according to others " a simple or domestic ") sacrifice (of 3 [ A1s3vGr2. ],4 [ Mn. ] or 7 [ A1past. Baudh. Gaut. ] forms or kinds) TS. Br. Gr2S3rS. etc. (See. IW. 188 n. 1 )

पाकयज्ञ/ पाक--यज्ञ m. N. of a man Gobh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--विधान of: to be observed by the husband in his fire offerings in the Pumsavana (s.v.) vratam, फलकम्:F1: भा. VI. १९. २२: वा. २९. ३८.फलकम्:/F prescribed for शूद्रस्. फलकम्:F2: Vi. III. 8. ३४; VI. 2. २३.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाकयज्ञ पु.
पके हुए अथवा उबाले हुए (चावल के) दानों की आहुति देते हुए अनुष्ठित होने वाला यज्ञ, का.श्रौ.सू. 6.1०.26 (आस्रवहोमः, हुत्वा शेषप्राशनम्); मो.वि. कुछ आचार्यों के मतानुसार, एक पाकयुक्त (एवं कुछ के मतानुसार एक साधारण अथवा गृह्य) यज्ञ, गोंड, ‘गृह्य यज्ञ’, The Ritual Sutras, इण्डेक्स, पृ. 662; इसका अनुष्ठान गृह्य दर्शपूर्णमास की तरह किया जाता है, कौशि.सू. 6.3०।

"https://sa.wiktionary.org/w/index.php?title=पाकयज्ञ&oldid=508092" इत्यस्माद् प्रतिप्राप्तम्