पाचकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाचकः, पुं, (पचतीति । पच् + ण्वुल्ं ।) अग्निः । इति हलायुधः ॥ (“तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्व्विधमन्नपानं पचति विरेचयति च रसदोषमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्म्मणानुग्रहं करोति तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा ।” इति सुश्रुते सूत्रस्थाने एकविंशेऽध्याये ॥) त्रि, सूपकारः । पाककर्त्ता । यथा, -- “पुत्त्रपौत्त्रगुणोपेतः शास्त्रज्ञो मिष्टपाचकः । शूरश्च कठिनश्चैव सूपकारः स उच्यते ॥” इति चाणक्यम् ॥ अन्नादिपाककारकौषधादिश्च ॥

"https://sa.wiktionary.org/w/index.php?title=पाचकः&oldid=147880" इत्यस्माद् प्रतिप्राप्तम्