पाटलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटलम्, क्ली, (पाटलो वर्णोऽस्यास्तीति । पाटल + अर्श आदित्वादच् ।) पाटलीपुष्पम् । इत्य- मरः ॥ गोलावाख्यपुष्पमिति केचित् ॥ (यथा, भागवते । ४ । ६ । १४ । “पाटलाशोकवकुलैः कुन्दैः कुरुवकैरपि ॥” पाटलेति केचित् ॥)

"https://sa.wiktionary.org/w/index.php?title=पाटलम्&oldid=147917" इत्यस्माद् प्रतिप्राप्तम्